SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ E स्थानाङ्गसूत्रे चत्वारि ज्ञानानि अज्ञानत्रिकं दर्शनत्रिकं पञ्चदानलब्धयः । सम्यक्त्वं चरित्रं संयमासंयमस्तथा ॥ ३ ॥ चतम्रो गतयः चत्वारः कषायाः लिङ्गत्रिकं लेश्याषट्कम् अज्ञानम् । मिथ्यात्वमसिद्धत्वमसंयमस्तथा चतुर्थ ॥ ४ ॥ पञ्चमके च भावे जीवत्वम् अभव्यत्वं भव्यता चैव । पञ्चानामपि भावानाम् भेदा एवमेव त्रिपश्चाशम् ॥५॥ इति । अयं भावः-औपशमिकः क्षायिकः क्षायोपशमिक औदयिकः पारिणामिकश्चेति पञ्च भावा भवन्ति ! तेषु औयशमिकस्य सम्यक्त्वं चारित्रं चेति द्वौ भेदौ १। सायिकस्य-दर्शनं ज्ञानं दानं लाभ उपमोगो भोगो वीर्य सभ्यत्वं चारित्रं चेति नव मेदाः २। क्षायोपशमिकस्य-वत्वारि ज्ञानानि, त्रीणि अज्ञानानि, त्रीणि दर्शपांचो भावोंके भेद ५३ होते हैं जैसे-" उपसमिए २ खइएवियए" इत्यादि । औपशमिक भावके दो भेद हैं-एक औपशामक सम्यक्त्व और दूसरा औपशमिक चारित्र २ इनमें दर्शन मोहनीय कर्मके उपशमसे औपशमिक सम्पत्य होता है, और चारित्र मोहनीय कर्मके उपशमसे औपशमिक चारित्र होता है ।। __क्षायिक भावके नौ भेद हैं, क्षायिकज्ञान केवलज्ञान १ क्षायिक दर्शन केवलदर्शन२ क्षायिकलाभ ३क्षायिकदान४ क्षायिक भोग५ क्षायिक उपभोग ६ क्षायिक वीर्य ७ क्षायिक सम्यक्त्व ८ और क्षायिक चारित्र ९ क्षायोपशमिक भाव १८ प्रकारका होता है-चार ज्ञान, मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्यपज्ञान-तीन अज्ञान-मत्यज्ञान, श्रुता. “ उपसमिए २ खइए वियए " त्याहि भोपशभिसावन मे से छ-(१) मोपशभित्र सभ्य१ (२) ઔપશમિક ચારિત્ર. દર્શન મોહિનીય કર્મના ઉપશમથી ઔપશમિક સમ્યકત્વ પ્રાપ્ત થાય છે અને ચારિત્ર મહનીય કર્મના ઉપશમથી પથમિક ચારિત્ર ઉત્પન્ન થાય છે. ક્ષાયિકભાવના નીચે પ્રમાણે નવ ભેદ છે–(૧) ક્ષાયિક જ્ઞાન-કેવળ ज्ञान, (२) क्षायि४ ४१°न-34 शन, (3) क्षायि: साम, (४) क्षायि हान, (५) क्षायिक (6) क्षायि: Sun, (७) क्षायि वाय, (८) क्षायि सभ्य४१ मन (6) क्षायि: यात्रि. ક્ષાપશમિક ભાવના નીચે પ્રમાણે ૧૮ પ્રકાર કહ્યા છે–મતિજ્ઞાન, કૃતજ્ઞાન, અવધિજ્ઞાન અને મન:પર્યવસાન, આ ચાર જ્ઞાન રૂપ ચાર પ્રકાર, श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy