SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे आयुर्वन्धः प्रज्ञप्तः, तद्यथा-जातिनामनिधत्तायुः १ यावत् अनुभावनाम निधत्तायुः ६. एवं यावद् वैमानिकानाम् । नैरयिका नियमात् षण्मासावशेषायुष्काः परभाविकायुष्कं प्रकुर्वन्ति । एवमेवअसुरकुमारा अपि यावत्स्तनितकुमाराः । असंख्येय वर्षायुष्काः संज्ञिपश्चेन्द्रियतिर्यग्योनिकाः नियमात् षण्मासावशेषायुष्का परभविकायुष्कं प्रकुर्वन्ति । असंख्येयवर्षायुष्काः संज्ञिमनुष्याः नियमात् यावत् प्रकुर्वन्ति । व्यन्तरा ज्योतिर्वासिका वैमानिका यथा नैरयिकाः ॥ सू ६२ ॥ टीका-'छबिहे ' इत्यादि आयुर्वन्धः-आयुषो बन्धो निषेक:-प्रतिसमयं बहुहीनहीनतरस्य कर्मदलिक स्यानुभवनाथ रचनाविशेषः, स पविधः प्रज्ञप्तः, तद्यथा-जातिनामनिधत्तायुःजातिः-एकेन्द्रियादिः पञ्चविया, सैव नाम-नामकर्मण उत्तरप्रकृतिविशेष अथवा नामः-जीवपरिणामः तेन सह निधत्तं-निषिक्तम्-कर्मदलिकानुभवनाथ बहल्पाल्पतरक्रमेण व्यवस्थापितं यदायुस्तत् । उक्तं च "मोत्तूण सगमबाहं, पढमाए ठिईए बहुतरं दव्वं । से से विसेसहोणं, जायुक्कोसंवि सव्वासि ॥१॥" ___ आयुका जो बन्ध-निषेक-प्रति समय बहुदीन हीनतर-कर्मदलिकके अनुभवके लिये रचनाविशेष है, वह आयुर्वन्ध है, यह बन्ध जो छ प्रकारका कहा है, उसका भाव ऐसा है, एकेन्द्रिय जातिके भेदसे जाति पांच प्रकारकी है यह जातिही नाम है, नाम कर्मका उत्तर प्रकृतियोंमेंका एक भेद है, अथवा जीवके परिणामका नाम नामहै, इस जातिरूप नामके साथ जीवके परिणाम के साथ या जातिकर्मके साथ जो आयु निषिक्त है कर्मदलिकों के अनुभव के लिये बहु अल्प अल्पतरके क्रमसे व्यवस्थापित है, वह जातिनाम निधत्तायु है । कहा भी है આયુને જે બ–નિક પ્રતિસમય બહુ હીન હીનતર કર્મલિકના અનુભવનને માટે જે રચનાવિશેષ છે, તેનું નામ આયુબન્ધ છે. તે બન્ધના જે છ પ્રકારો પાડવામાં આવ્યા છે તેમનું હવે સ્પષ્ટીકરણ કરવામાં આવે છે. એકેન્દ્રિય આદિના ભેદથી જાતિ પાંચ પ્રકારની છે. તે જાતિ જ નામ છે જેનું એ નામકર્મની ઉત્તર પ્રકૃતિને એક ભેદ છે. અથવા જીવના પરિણામને નામ કહે છે. આ જાતિરૂપ નામની સાથે, જીવના પરિણામની સાથે અથવા જાતિનામ કર્મની સાથે જે આયુ નિષિક્ત છે-કમંદલિના અનુભવનને માટે બહુ અપ અને અલપતરના ઉમે વ્યવસ્થાપિત છે, તેનું નામ જાતિનામનિધત્તાયુ છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy