SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सु०६२ समेदमायुबन्धनिरूपणम् अनन्तरमुपपातविरह उक्तः । उपपातथायुर्वन्धे सति भवतीति सभेदमायुर्वन्ध કેટલ सूत्रमाह मूलम् - छव्विहे आउयबंधे पण्णत्ते, तं जहा - जाइणामणिहत्ताउए १, गइणामणिहत्ताउए २, ठिइणामणिहत्ताउए ३, ओगाहणाणामणिहत्ताउए ४, पएसणामणिहत्ताउए ५, अणुभावणामणिहत्ताउए ६। नेरइयाणं छव्त्रिहे आउयबंधे पण्णत्ते, तं जहा - जाइणामणिहत्ताउए १ जाव अणुभावणामनिहत्ताउए ६। एवं जाव वेमाणियाणं । नेरइया शियमा छम्मासावसेसा - उया परभवियाउयं पगरेति । एवामेव असुरकुमारा विजाव थणियकुमारा । असंखेज्जवासाउया सन्निपंचिंदियतिरिक्खजोणिया णियमा छम्मासावसेसाउया परभवियाउयं पगरेंति । असंखेज्जवासाडया सन्निमनुस्सा नियमा जाव पगर्रेति । वाणमंतरा जोइसवासिया वेमाणिया जहा नेरइया ॥ सू० ६२ ॥ छाया - पविध आयुर्वन्धः प्रज्ञप्तः, तद्यथा-जातिनामनिधत्तायुः १ गतिनामनिधत्तायुः २, स्थितिमामनिधत्तायुः ३, अवगाहनानामनिघतायुः ४, प्रदेशनामनिधतायुः २, अनुभावनामनिधत्तायुः ६ | नैरविकाणां विध इस ऊपरके सूत्रमें उपपातका विरह कहा सो उपपात आयुके बन्ध होने पर होता है, अतः अब सूत्रकार भेद सहित आयुर्बन्ध का कथन करते हैं - " छव्विहे आउयबंधे पण्णत्ते " इत्यादि सूत्र ६२ ॥ सूत्रार्थ - आयुबन्धछ प्रकारका कहा गया है। जैसे - जातिनामनिधत्तायु १ गतिनामनिधत्ता २ स्थितिनामनिधत्तायु ३ अवगाहनानामनिधत्तायु प्रदेश नामनिधत्तायु ५ और अनुभावनामनिधत्तायु ६ । ઉપરના સૂત્રમાં ઉપપાતના વિરહકાળની વાત કરી. ઉપપાત આયુ અન્ય પડવાથી થાય છે, તેથી હવે સૂત્રકાર આયુખશ્વનું અને તેના સેક્રેનું Gzug så d. “afag encaqt qonà "deuile— 66 સાત્ર -આયુષ્મન્ધના નીચે પ્રમાણે છ પ્રકાર કહ્યા છે—(૧) જાતિનામનિધત્તાયુ (२) गतिनामनिधत्तायु, (3) स्थितिनामनिघत्तायु, (४) अवगाहनानाभनिघत्तायु, (५) प्रदेशनामनिधत्तायु, भने (१) अनुलावनामनिघतायु. श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy