SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४७४ स्थानाङ्गसूत्रे छविहे विसपरिणामे पण्णत्ते, तं जहाडके १ मुत्ते २ निवइए ३ मंसाणुसारी ४ सोणियाणुसारी ५ अट्रिमिंजाणुसारी ६॥ सू० ५९ ॥ छाया--पइविधो भोजनपरिणामः प्रज्ञप्तः, तद्यथा-मनोज्ञो १ रसिकः २ पीणनीयो ३ बृहणीयो ४ दीपनीयो ५ दर्पणीयः ६। षडूविधो विषपरिणामः प्रज्ञप्तः, तद्यथा-दष्टो १ भुक्तो २ निपतितो ३ मांसानुसारी ४ शोणितानुसारी ५ अस्थिमज्जानुसारी ६॥ सू० ५९ ॥ टीका--' छच्चिहे ' इत्यादि-- मोजनपरिणामः-भोजनस्य-आहारविशेषस्य परिणामा परिणतिः षडूविधः प्रज्ञप्तः : तद्यथा-मनोज्ञः-सुन्दरः शुमत्वान्मनोज्ञ मोजनसंबन्धाद् वा १, रसिका उक्त रूपवाले देवशरीरोंमें आहार परिणाम होता है, अतः अब सूत्रकार आहार परिणामका और परिणामके सम्बन्धसे विष परिणामका निरूपण करते हैं-"छबिहे भोयण परिणामे पण्णत्ते" इत्यादि सूत्र५९॥ टीकार्थ-भोजन परिणाम६ प्रकारका कहा गयाहै, जैसे-मनोज्ञ१ रसिक २ प्रीणनीय ३ वृहणीय ४ दीपनीय ५ और दर्पणीय ६ ___छ प्रकारका विषपरिमाण कहा गया है, जैसे-दष्ट १ भुक्त २ निपतित ३ मांसानुसारी ४ शोणितानुसारी ५ और अस्थिमज्जानु. सारी ६ आहार विशेषका परिणाम परिणति परिणमन ६ प्रकारका जो कहा गया है, उसका तात्पर्य ऐसा है-जो आहार मनोज्ञ भोजनके सम्बन्धसे शुम होता है, उसका परिणाम भी-परिपाकभी सुन्दर होता ઉપરના સૂત્રમાં દેવની વાત કરી. તે દેવશરીરમાં આહાર પરિણામને પણ સદ્દભાવ હોય છે, તેથી હવે સૂત્રકાર આહાર પરિણામનું અને પરિણામના समयी विष परिणामर्नु नि३५५१ ४३ छ. "उबिहे भोयणपरिणामे पण्णत्ते" त्याह| ભજન પરિણામના નીચે પ્રમાણે ૬ પ્રકાર કહ્યા છે–(૧) મનેશ, (२) २सिर, (3) श्रीमानीय, (४) [ीय, (५) दीपनीय भने (९) ४५०ीय विष परिणामना ५५५ ६ ५४२ ४ा छ-(१) दृट, (२) सुत, (3) निपतित, (४) भासानुसारी, (५) Agतानुसारी मने (९) अस्थि मनुसारी આહાર વિશેષની પરિણામ પરિણતિ અથવા આહારના પરિણમનના જે છ પ્રકારો કહ્યા છે તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે છે – જે આહાર મનોજ્ઞ ભેજનના સંબંધથી શુભ હોય છે તેનું પરિણમન (પરિપાક ) પણ સુંદર હોય છે. જે આહાર રસયુક્ત ભેજનવાળા હોય છે શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy