SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू०५८ देवविषयकनिरूपणम् ४७३ ___ भगवन्महावीरमरूपितधर्मानुयायिनस्तु देवत्वेनोत्पद्यन्त एवेति देवविषयक किंचिन्निरूपति मूलम्-सणंकुमारमाहिंदेसु णं कप्पेसु विमाणा छ जोयणसयाइं उर्दू उच्चत्तेणं पण्णत्ता । सणंकुमारमाहिदेसु णं कप्पेसु देवाणं भवधारणिजगा सरोरगा उक्कोसेणं छ रयणीओ उर्दू उच्चत्तेणं पण्णत्ता ॥ सू० ५८ ॥ छाया--सनत्कुमारमाहेन्द्रयोः खलु कल्पयोः विमानानि षड् योजनशतानि ऊर्ध्वमुच्चत्वेन प्रज्ञप्तानि । सनत्कुमारमाहेन्द्रयोः खलु कल्पयोर्देवानां भवधारणीयकानि शरीरकाणि उत्कर्षण षड् रत्नयः ऊर्ध्वमुच्चत्वेन प्रज्ञप्तानि॥मू०५८॥ टीका-' सणंकुमारमार्हिदेसु ' इत्यादि-- व्याख्या स्पष्टा ॥ मू० ५८॥ उक्तरूपेषु च देवशरीरेष्वाहारपरिणामोऽस्तीत्याहारपरिणाम परिणामसंब. न्धाद् विषपरिणामं च निरूपयति--- ___ मूलम्--छबिहे भोयणपरिणामे पण्णत्ते, तं जहा--मणुन्ने १, रसिए २, पीणणिजे ३, बिहणिजे ४, दोवणिज्जे ५, दप्पणिज्जे। ___ भगवान महावीर द्वारा प्ररूपित धर्मके जो अनुयायी होते हैं ये देवकी पर्यायसे उत्पन्न होते हैं अतः अब सूत्रकार देवोंके सम्बन्धमें कथन करते हैं___"सणंकुमारमाहिदेसु णं कप्पेसु" इत्यादि सूत्र ५८॥ सूत्रार्थ-सनत्कुमार और माहेन्द्र इन दो कल्पोंके विमान छसोछसो ६००६०० योजनके ऊंचे कहे गये हैं। सनत्कुमार और माहेन्द्र कल्पके देवोंके भवधारणीय शरीर उत्कृष्ट से छ रत्निप्रमाण ऊंचे कहे गयेहैं ।।।सू०५८।। ભગવાન મહાવીર દ્વારા પ્રરૂપિત ધર્મના જેઓ અનુયાયી હોય છે તેઓ દેવની પર્યાયે ઉત્પન્ન થઈ જાય છે. તેથી હવે સૂત્રકાર દેવોના વિષયમાં या ४न ४रे छ. “ सर्णकुमारमाहि'देसु णं कप्पेसु" त्याह સૂત્રાર્થ–સનકુમાર ક૯પમાં અને મહેન્દ્રક૯૫માં વિમાનની ઊંચાઈ છો છો ૬૦૦-૬૦૦ જનની કહી છે. આ બન્ને કલ્પના દેના ભવધારણીય શરીરની ઉત્કૃષ્ટ ઊંચાઈ છ રનિપ્રમાણુ કહી છે. જે સૂ. ૫૮ છે स्था०-६० શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy