SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे छाया - श्रमणो भगवान् महावीरः षष्ठेन भक्तेन अपानकेन मुण्डो यावत् प्रव्रजितः । श्रमणस्य खलु भगवतो महावीरस्य षष्ठेन भक्तेन अपानकेन अनन्तम् अनुत्तरं यावत् समुत्पन्नम् । श्रमणो भगवान् महावीरः षष्ठेन भक्तेन अपान केन सिद्धो यावत् सर्वदुःखमहीणः ॥ सू० ५७ ॥ टीका--' समणे भगवं ' इत्यादि । , व्याख्या स्पष्टा । नवरम् - अपान केन= पानीयर हितेन । 'मुण्डो यावत् इत्यत्र यावत्पदेन - ' भूत्वा आगारादनगारिताम्' इत्यस्य संग्रहः । ' अनुतरं यावत्' इत्यत्र यावत्पदेन - निर्व्याघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञानदर्शनम्' इत्येषां संग्रहः । ' सिद्धो यावत् ' इत्यत्र यावत्वदेन -' बुद्धो मुक्तः परिनिरृत: ' इत्येषां संग्रहः ।। सू० ५७ ।। ૪૭૨ " समणे भगवं महावीरे " इत्यादि सूत्र ५७ ॥ , टीकार्थ- श्रमण भगवान् महावीर अपानक षष्ठ भक्तसे मुण्डित होकर यावत् प्रब्रजित हुए । श्रमण भगवान महावीरको अपानक षष्ठ भक्त से अनन्त अनुत्तर यावत् केवलवर ज्ञान दर्शन उत्पन्न हुए। श्रमण भगवान् महावीर अपानक षष्ठ भक्तले सिद्ध यावत् सर्व दुःखों से रहित हुए । अपानक शब्दका अर्थ पानीरहित है " मुण्डो यावत् ' यहां यावत्पदसे "भूत्या अगारादनगारिताम्" इस पाठका ग्रहण हुआ है " अनुत्तरं यावत् " यहां यावत्पदसे " निर्व्याधातं निरावरणं कृत्स्नं प्रतिपूर्ण केबलवरज्ञानदर्शनं " इस पाठका संग्रह हुआ है, एवं " सिद्धो यावत् " यहाँके यावत्पदसे " बुद्धो मुक्तः परिनिर्वृतः " इस पाठका संग्रह हुआ है ॥ सू० ५७ ॥ શ્રમણ ભગવાન મહાવીર અપાનક ષષ્ઠ ભક્ત પૂર્વક ( નિર્ઝાળ છઠ્ઠની તપસ્યા કરીને ) મુ‘ડિત થઇને ગૃહસ્થાવાસના ત્યાગપુંક પ્રગજિત થયા હતા. શ્રમણ ભગવાન મહાવીરને અપાનક ષષ્ઠ ભક્તની તપસ્યા વડે અનંત, અનુ ત્તર, નિર્વ્યાઘાત, નિરાવર, કૃષ્ન અને પ્રતિપૂર્ણ કેવલવજ્ઞાનદર્શન ઉત્પન્ન થયા હતાં. અપાનક ષષ્ઠ ભક્તની તપસ્યા દ્વારા જ શ્રમણુ ભગવાન મહાવીર સિદ્ધ, બુદ્ધ, મુક્ત પરિનિશ્ર્વર્યંત અને સમસ્ત દુ:ખાથી રહિત થયા હતા. જે ઉપવાસમાં પાણીના પશુ ત્યાગ કરવામાં આવે છે તે ઉપવાસને અપાનક ઉપવાસ કહે છે. એવા એ દિવસના નિર્જળ ઉપવાસને અપાનક ४ लत आहे . ॥ सु. ५७ ॥ श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy