SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे पुनरपि कल्पविषयमेव सूत्रद्वयमाह मूलम्-छ कप्पस्स पलिमंथू पण्णत्ता, तं जहा-कोकुइए संजमस्त पलिमंथू १ मोहरिए सच्चवयणस्स पलिमंथू २, चक्खुलोलए इरियावहियाए पलिमंथू ३ तितिणिए एसणागोयरस्स पलिमंथू ४ इच्छालोभिए मुत्तिमग्गस्स पलिमंथू ५ भिजाणियाणकरणे मोक्खमग्गस्त पलिमंथू ६, सव्वत्थ भगवया अणियाणया पसत्था ॥ सू० ५५ ॥ छाया-षट् कल्पस्य परिमन्थवः प्रज्ञप्ताः, तद्यथा-कौकुचिकः संयमस्य परिमन्थुः १, मौखरिकः सत्यवचनस्य परिमन्थुः २, चक्षुलोलकः ऐपिथिक्याः परिमन्थुः ३, तिन्तिणिक एषणागोचरस्य परिमन्थुः ४, इच्छालोभिको मुक्तिमार्गस्य परिमन्थुः ५, अभिध्यानिदानकरणो मोक्षमार्गस्य परिमन्युः ६, सर्वत्र भगवता अनिदानता प्रशस्ता ।। सू० ५५ ॥ टीका-'छ कप्पस्स' इत्यादि । परिमन्युः-द्रव्यभावभेदाद् द्विविधः । तत्र-द्रव्यपरिमन्थु दधिमन्थनसाधनो मन्थानदण्डः । भावपरिमन्थुस्तु-दधिसदृशस्य कल्पस्य मन्थने-विनाशने साध नभूतो मन्थानसदृशः कौकुचिकादिः । तदुक्तम्-- पुनरपि सूत्रकार कल्प विषयक दो सूत्र कहते हैं "छ कप्पस्स पलिमंथू पण्णत्ता' इत्यादि सूत्र ५५ ॥ टीकार्थ-कल्पके परिमन्थू ६ कहे गये हैं, इनमें द्रव्य और भावके भेदसे परिमन्य दो प्रकारका होता है, दधिको मन्धन करनेका साधनभूत जो मन्यान-दण्ड रई होता है, वह द्रव्य परिमन्थू है, और दधिके सदृश સૂત્રકાર હવે કલ્પવિષયક બીજા બે સૂત્રનું કથન કરે છે– टीसाथ-छ कप्पस्स पलिमंथू पण्णत्ता" प्रत्याहि જેના દ્વારા સાધુના આચાર નષ્ટ થાય છે એવી ચેષ્ટાનું નામ પરિમન્થન છે અને એવી ચેષ્ટા કરનારને ક૯પના (આચારના) પરિમલ્થ કહે છે. પરિ મન્યુના દ્રવ્ય અને ભાવના ભેદથી બે પ્રકાર પડે છે દહીંને વલોવવા માટે જે રવૈયે હોય છે તે દ્રવ્ય પરિમળ્યું છે. દધિ સમાન કલ્પના મન્થનમાં (વિનાશ કરવામાં) સાધનભૂત જે ભાવે છે (કૌકુચિકાદિ ભાવ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy