SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ -- सुधा टीका स्था.६ सू० ५४ अवचने षड्विधप्रायश्चित्तनिरूपणम् ४४९ खरकाम्दासोऽयमस्तीति कथं जानासि ? तदा क्षुल्लकः कथयति-हन्तेति खेदे ! हे भदन्त ! अस्य देहाकारास्तथा कथयन्ति । तथाचायं क्षिप्रकोपनः शीघ्रकोध करणशीला, दुर्भाण्डः असंवृतपरिधानादिः, नीचासी-नीचतरे आसने उपवेशनशीलो दारुणस्वभावः करस्वभावश्चास्ति । अथ दासानां यथाऽऽकारा भवन्ति तानेवाहगाथा-देहेण वा विरूवो, खुज्जो वडभो य बाहिरप्पादो। फुडमेव से आयारा कहे ति जह एस खरउत्ति ॥ २ ॥ छायाः-देहेन वा विरूपः कुज्जो वडभश्च बाह्यपादः । स्फुटमेवास्य आकाराः कथयन्ति यथैष खरक इति ॥ २॥ __ अयमर्थः-अयं देहेन वा-शरीरेणाऽपि विरूपा-विकृतरूपवानस्ति । वैरू. प्यमेवाह-अयं शरीरेण कुञ्जो, बडमा वामनः, बाह्यपादः दीर्घचरणश्वास्ति । एतादृशा आकारा एवास्य स्फुटं कथयन्ति-यथा एष खरको दासोऽस्तीति । उससे पूछा-" यह खरक-दास है " इस घातको तुम कैसे जानते हो तब क्षुल्लकने उनसे कहा हे भदन्त ! मैं क्या कहूं इसके देहाकारही इस बातको कह रहे हैं तथा इसे जरा २ सो बातोंमें जल्दी क्रोध आ जाता है, उखाडे शरीरही यह बैठा रहता है, वस्त्र आदि ओढता नहीं है, नीचासी-नीचतर आसन पर यह बैठता है, और स्वभावमें यह क्रूर है । दासोंके जैसे आकार होते हैं वह उन्हें अब प्रकट करता हुभा कहता है-" देहेण वा विरुवो" इत्यादि। दास जैसा शरीरसे विकृतरूपवाला होता है, वैसाही यह विरूप है, विकृत रूपवाला है-देखिये कि-यह शरीरसे कुन्ज है, वामन है, बायपादवाला है, लम्बे पगवाला है, इस तरह के ये शारीरिक आकार ત્યારે તે ક્ષુલ્લકે જવાબ આપે –“તેના શરીરની આકૃતિ, વર્તન આદિ દાસના જેવો જ છે. તેને વાત વાતમાં કોલ આવી જાય છે, તે ખૂલ્લે શરીરે જ બેસી રહે છે-શરીર પર કઈ વસ્ત્ર ઓઢતે નથી, તે નીચતર આસને બેસે છે, અને તે સ્વભાવે ક્રૂર છે.દાસના શરીરનો આકાર કે હોય છે તેનું શાસ્ત્રોમાંથી પ્રમાણ આપીને તે ક્ષુલ્લક આચાર્યને કહે છે કે : “ देहेण वा विरुवो" त्यहि-- દાસનું શરીર જેવું વિકૃત (બેડેળ) હોય છે, એવું જ વિકૃત શરીર આ રત્નાધિક સાધુનું છે-તેના શરીરે ખૂધ છે, તે વામન છે, તેના પગ લાંબા છે. આ પ્રકારની તેની શરીર રચના વડે જ એ વાત સિદ્ધ થઈ જાય છે કે स्था०-५७ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy