SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ अहमान ४३० स्थानाङ्गसूत्रे छाया--पट् कल्पस्य प्रस्ताराः प्रज्ञप्ताः, तद्यथा-प्राणातिपातस्य वाई वदन् १, मृषावादस्य वादं वदन् २, अदत्तादानस्य वाद वदन् ३, अविरतिवादं वदन् ४, अपुरुषवादं वदन् ५ दासवादं वदन् ६, इत्येतान-षट् कल्पस्य प्रस्तारान् प्रस्ता. रयिता सम्यगपरिपूरयन् तत्स्थानमाप्तः ॥ सू० ५४ ॥ टीका--'छ कप्पस्स' इत्यादि-- कल्पस्य-साध्वाचारस्य-साध्वाचारसम्बन्धिनो लघुगुरुमभृति-प्रदान रूपाः षट् संख्यकाः प्रस्तारा: अतीचारकर्तरि व्यवस्थाप्यमानाः प्रायश्चित्तस्य रचना विशेषाः प्रज्ञप्ताः कथिताः। प्रस्तराणां कल्पविशुद्धयर्थत्वात् कल्पसम्बन्धिता बोध्या । तानेवाह-तद्यथा-प्राणातिपातस्य वादंबार्ता बदन्-कस्मिंश्चित् साधौ असत्यमेव प्राणातिपातदोषम् आरोपयन् सावुः प्रायश्चित्तपस्तारभाम् भवति । अत्र प्रस्तारो यथा भवति तथोच्यते-- गाथा--खुड्डो पेरिज्जतो, अइक्कमादीसु मणसि धारेइ । अहमवि णं पेरिस्तं, न लभइ सो तारिस छिदं ॥१॥ अवचनोंसे प्रायश्चित्त लगताहै, इसलिये अब सूत्रकार प्रायश्चित्तकी षटू विधताका कथन करते हैं '६ कप्पस्स पत्थारा पण्णत्ता' इत्यादि सूत्र ५४ ॥ टीकार्थ-कल्पके साधुके आचारके प्रस्तार-अतिचार करनेवाले पर प्रायश्चित्तके व्यवस्थाप्यमान रचना विशेष ६ प्रकारके कहे गये हैं, प्रस्तारोंमें कल्प सम्बन्धिता कल्पकी विशुद्धि के लिये होने के कारणसे है, इनमें जो साधु किसी साधु पर असत्यही प्राणातिपात दोषका जब आरोपण करता है, तब वह प्रायश्चित्त प्रस्तारका पात्र होता है १ यहां प्रस्तार जैसा होता है, वैसा कहते हैं-" खुडो पेरिज्जंतो" इत्यादि। અવચનેમાં પ્રાયશ્ચિત્તને પ્રસ્તાર થાય છે. તેથી હવે સૂત્રકાર પ્રસ્તારના प्राशनु नि३५५ ४२ छ. ६कप्परस पत्थारा पण्णता" त्यादि-(सू. ५३) કલ્પના--સાધુના આચરના–પ્રસ્તારના ૬ પ્રકાર કહ્યા છે. અતિચારનું સેવન કરનાર માટે પ્રાયશ્ચિત્તની જે ખાસ વિધિ છે. તેનું નામ પ્રસ્તાર છે. પ્રસ્તા કપની વિશુદ્ધિને માટે હોવાથી કલ્પ સાથે તેને સંબંધ છે. જ્યારે કઈ સાધુ બીજા કેઈ સાધુ પર પ્રાણાતિપાત દેષનું જૂહું આજે પણ કરે છે, ત્યારે તે દેષનું જૂઠું આપણું કરનાર સાધુ પ્રાયશ્ચિત્ત પ્રસ્તારને પાત્ર બને છે અહીં કે પ્રાયશ્ચિત્ત પ્રસ્તાર હોય છે તે પ્રકટ કરવામાં આવે છે-- " खुडा पेरिजंतो" या-- श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy