SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०६ सू०५३ ज्ञानीनामवचननिरूपणम् ४२७ तथा हीयमानकम्-हीयते इति हीयमानं, तदेव हीयमानकम् , उदयसमनन्तरमेव हीयमान कृष्णपक्षचन्द्रवदित्यर्थः ४ तथा प्रतिपाति-प्रतिपतनशीलम्, यत् फूत्कारनष्टप्रदीपवत्-सर्वथा विनश्यति तदित्यर्थः ५। तथा-अप्रतिपाति-न प्रति. पाति अप्रतिपाति, केवलज्ञानात्पूर्वयन्न विनश्यति तदित्यर्थः ६ ॥ सू० ५२ ॥ एवंविधज्ञानयतो हि यादृशानि वचनानि वक्तुं न कल्पन्ते तान्याह मूलम्-नो कप्पइ निगंथाण वा निग्गंथीण वा इमाइं छ अवयणाई वइत्तए, तं जहा-अलियवयणे १, हीलियवयणे २, खिसियवयणे ३, फरुसवयणे ४, गारत्थियवयणे ४, विउसवियं वा पुणो उदारित्तए ६ ॥ सू० ५३ ॥ छाया--नो कल्पते निर्ग्रन्यानां वा निर्ग्रन्थीनां वा इमानि पट अवचनानि वदितुम् , तद्यथा-अलीकवचनम् १, हीलितवचनम् २, खिसितवचनं ३, परुषवचनम् ४, अगारस्थितवचनम्, व्युपशमितंवा पुनरुदीरयितुम् ।।सू० ५३ ॥ चन्द्रमा प्रतिदिन घटताहो जाता है, उसी प्रकार जो अवधिज्ञान अपनी उत्पत्तिके बादसेही घटने लगता है, वह हीयमान अवधिज्ञान है, जिस तरह फूकसे दीपक बुझ जाता है, उसी प्रकारसे जो अवधिज्ञान सर्वथा नष्ट हो जाता है, वह प्रतिपाति अवधिज्ञान है, तथा जो केवलज्ञानके पहिले नष्ट नहीं होता है, वह अप्रतिपाति अवधिज्ञान है । सू० ५२ ॥ इस प्रकारके ज्ञानीको जो वचन बोलने योग्य नहीं कहे गये हैं, सूत्रकार उन वचनोंका कथन करते हैंકૃષ્ણપક્ષના ચન્દ્રમાને ક્ષય થવા માંડે છે એ જ પ્રમાણે જે અવધિજ્ઞાન પિતાની ઉત્પત્તિ બાદ ઘટતું જ રહે છે તે અવધિજ્ઞાનને હીયમાન અવધિ. જ્ઞાન કહે છે. જેમ ફૂંક મારવાથી દી હેલવાઈ જાય છે એ જ પ્રમાણે જે અવધિજ્ઞાન બિલકુલ નષ્ટ થઈ જાય છે તે અવધિજ્ઞાનને પ્રતિપાતિ અવવિજ્ઞાન કહે છે. જે અવધિજ્ઞાન કેવળજ્ઞાનની પ્રાપ્તિ પહેલાં નાશ પામતું નથી, તે અવધિજ્ઞાનને અપ્રતિપાતિ અવધિજ્ઞાન કહે છે. તે સૂ. પર છે જ્ઞાની માણસે કેવા વચને બોલવા જોઈએ નહી, તે સૂત્રકાર હવે પ્રકટ अरे 2-" नो कप्पइ निगंथाण वा" त्या-(सू. ५३) श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy