SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू०२४ षइविध मार्यादिनिरूपणम् । ३३९ निष्कपाय जीवस्य हितादित्वेन जायन्ते । अमुमेवाभिपाय प्रदर्शयितुमाह-'छ हाणा अत्तयओ हिताए ' इत्यादि । अस्यार्थः पूर्वमूत्रवैपरीत्येन भावनीय इति ।मु०२३। तथा-- मूलम्--छव्विहा जाइआरिया मणुस्सा पण्णत्ता, तं जहा.अंबटा य १ कलंदा य २ वेदेहा ३ वेदिगाइ य ४। हरिया ५ चुंचुणा ६ चेव छप्पेया इन्भजाइया ॥१॥ छठिवहा कुलारिया मणुस्सा पण्णत्ता, तं जहा--उग्गा १ भोगा २ राइण्णा ३ इक्खागा ४ णाया ४ कोरव्या ६॥ सू० २४ ॥ __ छाया--विधा जात्यार्या मनुष्याः प्रज्ञप्ताः, तद्यथा-अम्बष्ठाश्च १ कालन्दाश्च २ वैदेहा ३ वैदिका इति च ४। हरिता ५ चुचुना ६ श्चैव, षडप्येता इभ्यजातयः ।। १ ।। षविधाः कुलार्या मनुष्याः प्रज्ञप्ताः, तद्यथा-उग्राः १, भोगाः २, राजन्याः ३, ऐक्ष्वाकाः ४, ज्ञाताः ५, कौरव्याः ६॥ मू० २४ ॥ सब स्थान हितादिके लिये होते हैं । इसी अभिप्रायको दिखानेके लिये सूत्रकारने "छट्ठाणा अत्तवओ हियाए" इत्यादि सूत्र कहा है, इस सूत्रका अर्थ पूर्व सूत्रसे विपरीत रूपसे भावितकर लेना चाहिये ॥२०२३।। "छव्यिहा जाइआरिया मणुस्सा पण्णत्ता" इत्यादि सूत्र २४ ॥ सूत्रार्थ-आर्य मनुष्य छह प्रकारके कहे गयेहैं, जैसे-अम्बष्ठ १ कलन्द २ वैदेह ३ वैदिक ४ हारित ५ एवं चुचुना ६ कुलार्य मनुष्य ६ प्रकारके कहे गयेहैं जैसे-उग्र १भोग २ राजन्य३ ऐक्ष्वाक ४ ज्ञात ५ और कौरव्य ६ પરંતુ જે જીવ આત્મવાન (કષાયથી રહિત) હોય છે, તેને માટે તે પર્યાય, પરિવાર આદિ રૂપ એ જ ૬ સ્થાન હિત, શુભ, કલ્યાણ આદિનું भने छ. मे. यात सूत्रारे “ छटाणः अत्तवओ हियाए ' सूत्रा द्वारा પ્રકટ કરી છે. આ સૂત્રને અર્થ” પૂર્વ સૂત્ર કરતાં વિપરીત ગ્રહણ ३२ न . ॥ सू. २३ ॥ तथा " छव्यिहा जाइआरिया मणुस्सा पण्णत्ता " त्याह સૂત્રાર્થ–આર્ય મનુષ્યના નીચે પ્રમાણે છે પ્રકાર કહ્યા છે— (१) २५-५०४, (२) ४१-४, (3) पैडेड, (४) वै६ि, (५) पारित भने () ચુંચુના. કુલાર્ય મનુષ્યના નીચે પ્રમાણે ૬ પ્રકાર કહ્યા છે–(૧) ઉગ્ર, (૨) लोग, (3) २००४न्य भैया, (५) जात अने (6) औ२व्य. શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy