SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५ उ०२ सू०४ निम्रन्थानां राजान्तःपुरप्रवेशनिरूपणम् १७ गुत्तदुआरे, बहये समणमाहणा णो संचाएंति भत्ताएवा पाणाए वा निक्खमित्तए या पविसित्तए वा, तेसिं विनवणट्टयाए रायंते. उरमणुपविसिज्जा १, पाडिहारियं वा पीढफलगसेज्जासंथारंगं पञ्चप्पिणमाणे रायंतेउरमणुपविसिज्जा २, हयस्त वा गयस्स वा दुस्स आगच्छमाणस्स भीए रायंतेउरमणुपविसिज्जा ३, परोव णं सहसा वा बलसा वा बाहाए गहाय अंतेउरमणुपयेसेज्जा ४, बहिया व णं आरामगयं वा उज्जाणगयं वा रायंतेउरजणो सबओ समंता संपरिक्खिवित्ता णं निवेसिज्जा ५। इच्चेएहिं पंचहि ठाणेहि समणे णिग्गंथे जाव णाइकमइ ॥ सू०४॥ छाया-पञ्चभिः स्थानः श्रमणो निर्ग्रन्थो राजान्तःपुरमनुमविशन् नातिक्रामति, तद्यथा-नगरं स्यात् सर्वतः समन्ताद् गुप्तं गुप्तद्वारम् , बहवः श्रमणमाहना नो शक्नुवन्ति भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा, तेषां विज्ञापनार्थाय रानान्तःपुरमनुप्रविशेत् १, प्रातिहारिकं वा पीठफलकशय्यांसंस्तारक प्रत्यर्पयन् राजान्तःपुरमनुप्रविशेत् २, हयाद् वा गजाद् वा दुष्टात् आगच्छतो भीतो राजान्तःपुरमनुमविशेत् ३, परोगा खलु सहसा वा बलेन वा वाही गृहीत्वा अन्तःपुरमनुभवेशयेत् ४, बहिर्चा खलु आरामगतं वा उद्यानगतं वा राजान्तः पुरजनः सर्वतः समन्तात् सम्परिक्षिप्य खलु निवेशयेत् ५. इत्येतैः पञ्चभिः स्थानः श्रमणो निर्ग्रन्थो यावत् नातिकामति ॥ ४॥ टीका-पंचहि ठाणेहिं ' इत्यादि पञ्चमिः स्थानःकारणैः श्रमणो निन्थो राजान्तःपुरं अनुपविशन् नाति. क्रामति-तीर्थकृताम् आज्ञाया उल्लङ्घको न भवति, तान्येव स्थानानि माह-तद्यथा राजाके अधिकारको लेकर अब सूत्रकार राजाके अन्तःपुरको आश्रित करके सूत्र कहते हैं-'पंचहि ठाणेहि समणे णिग्गंथे' इत्यादिसूत्र४॥ टोकार्थ-पांचकारणोंको लेकर राजाके अन्तःपुरमें प्रवेश करता हआ मुनिजन तीर्थंकरोंकी आज्ञाका उल्लङ्घन करनेवाला नहीं होताहै, पांच આગલા સૂત્રમાં રાજાને ઉલ્લેખ થયો છે. આ સંબંધને લીધે સૂત્રકાર હવે રાજાના અંતઃપુર વિષેના સૂત્રનું કથન કરે છે साथ-"पंचहि ठाणेहि समणे णिग्गंथे" त्याहનીચે દર્શાવવામાં આવેલાં પાંચ કારણેને લીધે રાજાના અન્તઃપુરમાં स्था०-३ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy