SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ૨૮૬ स्यानाङ्गसूत्रे टीका-'पंच तित्थगरा' इत्यादि व्याख्या स्पष्टा । नवरं-कुमारवासमध्ये कुमारे-कुमारत्वे वसनम् अवस्था नम्-कुमारवासः, तन्मध्ये अर्थात्-कौमार्य । उषित्वा स्थित्वा। वासुपूज्यादयो भगवन्तो राज्येऽनभिषिक्ता एव दीक्षां गृहीतवन्त इति सूत्राशयः ॥ सू० ३३ ॥ भरतादि क्षेत्रप्रस्तावात् क्षेत्रभूनचमरचञ्चादि वक्तव्यतां पञ्चस्थानकत्वेनाह मूलम्-चमरचंचाए रायहाणीए पंच सभा पण्णत्ता, तं जहा-सभासुहम्मा १, उववायसभा २, अभिसेयसभा ३, अलंकारियसभा ४, ववसायसभा ५। एगमेगे णं इंददाणे पंच सभाओ पण्णत्ताओ, तं जहा-सभासुहम्मा १ जाव बवसायसभा ५ ॥ सू० ३४ ॥ छाया-चमरचञ्चायां राजधान्यां पञ्च सभाः प्रज्ञप्ताः, तद्यथा-सभा सुधर्मा १, उपपात सभा २, अभिषेक सभा ३, अलङ्कारिकसभा ४, व्यवसायसभा 'पंच तित्थगरा कुमारवासमज्झे' इत्यादि मू० ३३॥ पांच तीर्थंकर कुमारकालमें ही दीक्षित हुए हैं, उनके नाम इस प्रकारसे हैं-वासुपूज्य १ मल्लि २ अरिष्टनेमि ३ पार्श्वनाथ ४ और वीरप्रभु ५ इन पांचोंका राज्यमें अभिषेक नहीं हुआ है, इन्होंने विना राज्यमें अभिषिक्त हुएही दीक्षा ग्रहण की है ॥ ३३ ॥ भरतादि क्षेत्रके प्रस्तावको लेकर क्षेत्रभूत चमरचश्चा आदिकी वक्त. व्यताका कथन पांच स्थानोंको आश्रित करके अब सूत्रकार कहते हैं चमरचंचाए रायहाणीए' इत्यादि सू० ३४ ॥ चमरचश्चा नामकी राजधानी में पांच सभा कही गई हैं जैसे-सुध. मासभा १ उपपात समा २ अभिषेक सभा ३ अलङ्कारिक सभा ४ एवं પાંચ તીર્થકરોએ પિતાની કુમારાવસ્થામાં જ પ્રવજ્યા લીધી હતી. એટલે કે રાજગાદીએ તેમને અભિષેક થયા પહેલાં જ તેમણે દીક્ષા ગ્રહણ शती. तमना नाम नीचे प्रमाणे छ-(1) वासुपूल्य, (२) मस्तिनाथ, અરિષ્ટનેમિ, પાર્શ્વનાથ અને (૫) મહાવીર પ્રભુ છે સૂ. ૩૩ છે ભરતાદિ ક્ષેત્રવિષયક પ્રસ્તાવ ચાલી રહ્યો છે. ચારચંચા નામની રાજધાની પણ એક ક્ષેત્ર રૂપ છે. તેથી હવે સૂત્રકાર પાંચ સ્થાને આધાર सधने यमस्य यार्नु पर्थन ४२ छे. “ चमरचचाए रायहाणीए" त्या: અમરચંચા નામની રાજધાનીમાં પાંય સભા કહી છે. તે સભાઓનાં श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy