SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५३०३ सू०३२ जम्बूद्वीपादेयथावस्थितमापनिरूपणम् २८५ वती महानदी पञ्च महानद्यः समाप्नुवन्ति, तद्यथा-इन्द्रा १, इन्द्रसेना २, सुषेणा ३ पारिषेणा ४ महामोगा ।।४।। सू० ३२ ॥ टीका-'जंबुद्दीचे दीये' इत्यादि व्याख्या स्पष्टा। नवरं-जम्बूद्वीपाख्यमन्दरपर्वतस्य दक्षिणे-दक्षिणदिशि भरतक्षेत्रे गङ्गा नाम महानदी वर्तते, तत्र पञ्च महानद्यः समाप्नुवन्ति-संगता भवन्ति । शेष स्पष्टम् ॥ सू० ३२ ॥ __ अनन्तरसूत्रे भरतक्षेत्रे स्थिता महानद्यः प्रोक्ताः, तत्प्रस्तावात् सम्पति तद्वत्र्ति तीर्थकरसम्बन्धि सूत्रमाह मूलम्-पंच तित्थगरा कुमारवासमझे वासित्ता मुंडा जाव पव्वइया, तं जहा-वासुपुजे १ मल्ली २ अरिटूनेमी ३ पासे ४ वीरे ५ ॥ सू० ३३ ॥ छाया-पञ्च तीर्थकराः कुमारबासमध्ये उपित्या मुण्डा यावत् प्रबजिताः, तद्यथा-वासुपूज्यो १ मल्लि २ अरिष्टनेमिः ३ पार्श्वः ४ वीरः ५॥ मू० ३३ ।। जो महानदी है, उसमें पांच महानदियां मिली हैं जैसे-कृष्णा १ महा. कृष्णा २ नीला ३ महानीला ४ महातीरा ५ (३) __ जम्बूद्वीप नामके द्वीपमें मन्दर पर्चतकी उत्तर दिशामें जो रक्तावती नामकी महानदी है, उसमें भी पांच महानदियां मिली हैं जैसेइन्द्रा१ इन्द्रसेनार सुषेणा३ वारिषेणा४ और महाभोगा५ (४)॥१०३२।। इस ऊपरके सूत्र में भरतक्षेत्र में स्थित जो महानदियां हैं, वे प्रकट की गई हैं, अब इसी भरतक्षेत्रके सम्बन्धको लेकर उसमें हुए जो तीर्थंकर हैं उनके विषयमे सूत्रकार सूत्रका कथन करते हैंનામની મહાનદી છે, તેને નીચેની પાંચ મહાનદીઓ મળે છે--(૧) કૃષ્ણ, (२) मा!, (3) नीal, (४) महानामा भने (५) मडाती। ॥ 3 ॥ જંબુદ્વીપ નામના દ્વીપમાં મન્દર પર્વતની ઉત્તર દિશામાં જે રક્તાવતી નામની મહાનદી છે તેને જે પાંચ મહાનદીઓ મળે છે તેમના નામ નીચે प्रमाणे छ-(१) fन्द्रा, (२) द्रिसेना, (3) सुषेष, (४) पारि भने (५) महालामा । ४ ॥ सू. ३२ ।। ઉપરના સૂત્રમાં ભરતક્ષેત્રમાં આવેલી મહાનદીઓનાં નામ પ્રકટ કરવામાં આવ્યા. હવે સૂત્રકાર એ જ ભરતક્ષેત્રમાં થઈ ગયેલા તીર્થકરોના વિષયમાં थन ३२ छे. "पंच तित्थगरा कुमारवासमझे" त्या: श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy