SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ स्थानागसत्रे १ महाकिण्हा २ नीला ३ महानीला ४ महातीरा ५।३ । जंबूमंदरस्स उत्तरेणं रत्तावई महानई, पंचमहानईओ समप्पति, तं जहा-इंदा १ इंदसेणा २ सुसेगा ३ वारिसेणा ४ महाभोया ५॥ ४ ॥ सू० ३२ ॥ ____ छाया-जम्बूद्वीपे मन्दरस्य पर्वतस्य दक्षिणे गङ्गा महानदी, पञ्च महानद्यः समाप्नुवन्ति, तद्यथा-यमुना १, सरयुः २ आदी ३ कोशी ४ मही ५। ११॥ जम्बू मन्दरस्य दक्षिणे सिन्धुः महानदी, पश्च महानद्यः समाप्नुवन्ति, तद्यथाशतः १, विपाशा २, वितस्ता ३, ऐरावती ४, चन्द्रभागा ५।।२। जम्बूमन्दरस्य उत्तरे रक्ता महानदीः पञ्च महानद्यः समाप्नुवन्ति, तद्यथा-कृष्णा १ महाकृष्णा २ नीला ३ महानीला ४ महातीरा ५।। ३ । जम्बू मन्दरस्य उत्तरे रक्ता तिर्यग्लोकमें जम्बूद्वीप आदि भाव जैसे अबस्थित हैं, सूत्रकार अब उनको आश्रित करके सूत्र चतुष्टयका कथन करते हैं 'जंबुद्दीचे दीवे मंदस्त पवपस्स दाहिणेणं' इत्यादि सूत्र ३२॥ जम्बूद्वीप नामके द्वीपमें मन्दर पर्वतकी दक्षिण दिशामें जो भरतक्षेत्र में गंगा नामकी महानदी है, उसमें पांच महानदियां मिली हुई हैं-जैसे-यमुना १ सरयू २ आदी ३ कोशी ४ और मही ५ (१) जम्बूद्वीप नामके द्वीपमें मन्दर पर्वतकी दक्षिण दिशामें जो सिन्धु महानदी है, उसमें भी पांच महानदियां मिली हुई हैं, जैसे-शतव्र १ विपाशा २ वितस्ता ३ ऐरावती ४ और चन्द्रभागा ५ (२) जम्बूद्रीप नामके द्वीपमें मन्दर पर्वतकी उत्तर दिशामें रक्ता नामकी તિર્થંકમાં જમ્બુદ્વીપ આદિ ક્ષેત્રે આવેલાં છે. તેમાં પર્વત, નદીઓ વગેરેને સદભાવ છે. આ વિષયને અનુલક્ષીને સૂત્રકાર ૨૪ સૂત્રોનું કથન કરે છે-- " जंबुद्दींबे दीये मंदरस्स पचयस्स दाहिणेणं " त्याह-- જબૂઢીપ નામના દ્વીપમાં મન્દર પર્વતની દક્ષિણ દિશામાં જે ભરતક્ષેત્ર આવેલું છે, તે ભરતક્ષેત્રમાં ગંગા નામની મહાનદી વહે છે. તેને પાંચ મહાनहीमा भणे छ. मनां नाम नीय प्रमाणे छे--(१) यमुना, (२) सरयू, (3) माटी, (४) अशी मन (५) मही ॥ १ ॥ જંબુદ્વીપ નામના દ્વિીપમાં મન્દર પર્વતની દક્ષિણ દિશામાં જે સિંધુ નામની महानही 43 छे. तने पांय महानही। भणे छ--(1) शतद्र (२) विपाशा (3) पिता , (४) रायती भने (५) यन्द्रमा।। २ । જબૂદ્વીપ નામના દ્વીપમાં મન્દર પર્વતની ઉત્તર દિશામાં જે રસ્તા श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy