SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७८ स्थानानसूत्रे यस्य मतिः सूत्रभाविता भवति, स एय भावप्रतिक्रमण विधत्ते इति हेतोः सूत्र वाचनीयं शिक्षणीयं च भवतीति सूत्रस्य पञ्चवाचनास्थानानि पञ्च शिक्षा स्थानानि चाह-- मूलम् -पंचहि ठाणेहि सुत्तं वाएज्जा, तं जहा--संगहट्ठयाए १, उवग्गहणट्रयाए २, णिज्जरणट्रयाए ३, सुत्ते वा मे पज्जवजाए भविस्सइ ४, सुत्तस्स वा अवोच्छित्तिणयट्याए । पंचहिं ठाणेहि सुत्तं सिक्खिजा, तं जहा -णाणट्टयाए १, दंसणट्टयाए २, चरित्तद्वयाए ३, बुग्गहविमोयणट्टयाए ४, अहत्थे वा भावे जाणिस्सामित्तिकटु ४ सू० ३०॥ छाया-पञ्चभिः स्थानः सूत्र वाचयेत् , तद्यथा-संग्रहार्थतायै,१ उपग्रहणार्थतायै,२ निर्जरणार्थतायै, ३ मूत्रं वा मे पर्यवयातं भविष्यति, ४ सूत्रस्य वा अव्युच्छित्तिनयार्थतायै ५। पञ्चभिः स्थानैः सूत्रं शिक्षेत, तद्यथा-ज्ञानार्थतायै, दर्शनार्थतायै, चारित्रार्थताये, व्युद्ग्रहविमोचनार्थतायै, यथास्थान् वा भावान ज्ञास्यामीति कृत्या ॥ सू० ३० ॥ टीका-पंचहिं ठाणेहि सुत्तं ' इत्यादि--- पञ्चमिः स्थानः सूत्र-श्रुतं याचयेत् पाठयेत् , तान्येव पश्चस्थानानि पाहतद्यथा-संग्रहार्थतायै-संग्रहणं संग्रहः-शिष्यकर्तृकं श्रुतोपादानं, तदेव अर्थः प्रयोजनं यस्य स तथा, तस्यभावस्तत्ता, तस्यै-' शिष्याः श्रुतानि संगृहीयु'-रिति मिथ्यात्व प्रतिक्रमण १ असंयम प्रतिक्रमण २ कषाय प्रतिक्रमण ३ और अप्रशस्तयोग प्रतिक्रमण ४ ॥सू० २९॥ टीकार्थ-जिसकी मति सूत्रभावित होतीहै, वही भाव प्रतिक्रमण करता है, इस कारणसे सूत्र वाचने योग्य होता है, और सिखने योग्य होता है, इसी अभिप्रायसे अब मूत्रकार पांच वाचनास्थानोंका कथन करते हैं। (२) मसयम प्रतिभा, (3) ४ाय प्रतिभा भने (४) मप्रशस्त यास પ્રતિક્રમણ. સૂ. ૨૯ છે ટીકાર્થ-જેની મતિ સ્વભાવિત હોય છે, એ જ ભાવપ્રતિક્રમણ કરે છે. આ કારણે સૂત્ર વાંચવા તથા શીખવા ગ્ય તથા શિખવવા એચ ગણાય છે. તેથી જ હવે સૂત્રકાર પાંચ વાચના સ્થાનેનું અને પાંચ શિક્ષા સ્થાનનું કથન श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy