SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५ उ०३ सू०३० पंचविघवाचनास्थाननिरूपणम् २७९ म योजनेन सूत्रं याचयेत् । अथवा-वाचनया एव शिष्या संगृहीता भवन्तीति शिष्यान संग्रहीतुं सूत्रं वाचयेत् । इति प्रथम स्थानम् ११ उपग्रहणार्थतायै-उपग्रहणं-पुष्टिः, तदेव अर्थः प्रयोजनं यस्य स तथा, तस्य भावस्तत्ता, तस्यै-'वाधिता एते शिष्यास्तपः संयमाराधने समर्थाः सन्त उपष्टम्भिता भवन्तु ' इति प्रयोजनेन सूत्रं वाचयेत्-इति द्वितीयं स्थानम् २। निर्जरणार्थतायै-निर्जरणं निर्जराकर्मक्षयः अर्थो यस्य स तथा तस्य भावस्तत्ता तस्यै-'कर्माणि मे निर्जरतां गच्छन्तु ' इति हेतोः सूत्रं वाचयेत्-इति तृतीय स्थानम् ३। ' सूत्रं या मे पर्यव. यातं भविष्यति, वा अथवा याचयतो मम सूत्र पर्यवयातं पर्यवान् ज्ञानादि विशेषान् यात-पाप्तं-ज्ञानविषयीकृतं भविष्यति'-इति हेतोः सूत्र वाचयेत्-इति 'पंचहिं ठाणेहिं सुत्तं वाएज्जा' इत्यादि सूत्र ३० ॥ टीकार्थ-पांच कारणोंसे सूत्र-श्रुत पढनो चाहिये वे पांच स्थान इस प्रकारसे हैं-शिष्यजन श्रुतका संग्रह करें इस प्रयोजनसे शिष्पके लिये सूत्रकी यांचना देनी चाहिये अथवा वांचनासेही शिष्योंका संग्रहण होता है-वाचनासेही शिष्योंकी प्राप्ति होती है, इस अभिप्रायसे शिष्योंके लिये सूत्रकी वाचना देनी चाहिये ऐसा यह प्रथम कारण है, द्वितीय कारण ऐसा है, कि सूत्रकी वाचनासे युक्त किये गये शिष्य तप और संयमकी आराधना करने में समर्थ होते हैं, और तभी जाकर उनकी पुष्टि होती है, कर्म क्षय करने के लिये वे शक्ति सम्पन्न बनते हैं, इस प्रयोजनसे श्रुत पढाना चाहिये तृतीय कारण ऐसा है-श्रुतकी वाचनासे मेरे कर्मों की निर्जरा हो इस अभिप्राय से श्रुतकी याचना देनी चाहिये ४३ छ. “ पंचहि ठाणेहि सुत्तं बाएज्जा" त्याह-- ટીકાર્ચ-નીચેના પાંચ કારણોને લીધે શિષ્યોને સૂત્ર-શ્રતને અભ્યાસ કરાવે જોઈએ--(૧) શિષ્ય શ્રતને સંગ્રહ કરે, આ પ્રજનથી ગુરુએ શિષ્યને શ્રતની વાચના દેવી જોઈએ, અથવા વાચના દ્વારા જ શિષ્યની પ્રાપ્તિ થાય છે, એવી માન્યતાને કારણે પણ શિષ્યને કૃતની વાચના દેવી જોઈએ. (૨) મૃતની વાચનાથી યુક્ત હોય એ શિષ્ય જ તપ અને સંયમની આરાધના કરવાને સમર્થ હોય છે, અને ત્યારે જ તેમની પુષ્ટિ થાય છે. કર્મને ક્ષય કરવાને તેઓ સમર્થ બને છે. આ પ્રયોજનથી શ્રતને અભ્યાસ કરાવે જોઈએ. (૩) શ્રુતની વાચના દેવાથી મારા કર્મોની નિર્જરા થશે, सवा लायनाथी राधन ५ श्रुतनी पायना देवामां आवे छे. (४) “ सुत्ते શ્રી સ્થાનાંગ સૂત્ર: ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy