SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७७ - सुघा टीका स्था. ५ उ. ३ स. २९ प्रतिक्रमणस्वरूपनिरूपणम् मणम्-अशुभेभ्यो मनोवाकाययोगेभ्यः प्रतिक्रमणं-प्रतिनिवर्तनम् ४। तथा-भावमतिक्रमणम्-अविवक्षितविशेषेभ्यः आस्रवद्वारादिभ्यः प्रतिनिवर्तनम् । तदुक्तम् - " मिच्छत्ताइ न गच्छइ, न य गच्छायेइ नाणुजाणाइ। जं मणवइकाएहि, तं भणियं भावपडिकमण ॥ १॥" छाया-मिथ्यात्यादि न गच्छति न च गमयति नानुजानाति । यद् मनोवाकायैस्तद् भणितं भावपतिक्रमणम् ॥ १ ॥ इति ।। आस्रवद्वारादि विशेषरूपेण विवक्षायां तु आस्रवद्वारपतिक्रमणादीनि पूर्वोतानि चत्वारि स्थानानि बोध्यानि । तदुक्तम्" मिच्छत्तपडिकमण, तहेव असंजमा पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥ १॥" छाया-मिथ्यात्वप्रतिक्रमणं तथैव असंयमात् प्रतिक्रमणम् । कपायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥१॥ इति ।। सू० २९ ॥ अशुभ मन वचन काययोगोंसे जो प्रतिनिवर्तन है, वह योग निवर्तन है ४ अविवक्षित विशेषोंवाले आस्रवद्वारोंसे जो प्रतिनिवर्तन है, वह भावप्रतिक्रमण है। कहा भी है-"मिच्छत्ताइ न गच्छइ" इत्यादि । ___ जो जीव मन वचन कायसे मिथ्यात्व आदि भावोंमें न स्वयं जाता है, न दूसरोंको पहुँचाता है, और न उनकी अनुमोदना करता है, यह भाव प्रतिक्रमण है। ___आस्रव द्वार आदिकी विशेष रूपसे विवक्षामें तो पूर्वोक्त आस्रव द्वार प्रतिक्रमण आदि चार स्थान होते हैं। कहा भी है-"मिच्छत्त पडिक्कमणं " इत्यादि। તેનું નામ કષાય પ્રતિક્રમણ છે. અશુભ, મન, વચન અને કાય મેગોને પરિત્યાગ કરે તેનું નામ ગપ્રતિક્રમણ છે. અવિવક્ષિત વિશેવાળા આસવારેથી જે પ્રતિનિવર્તન થાય છે, તેનું નામ ભાજપ્રતિક્રમણ છે. કહ્યું ५ छ ॐ " मिच्छत्ताइ न गच्छद" त्याह-- જીવનું મન, વચન અને કાય વડે મિથ્યાત્વ આદિ ભાવોમાં જાતે જવું નહીં, અન્યને તે ભાવમાં લીન કરવા નહીં અને તે પ્રકારના ભાવની અનુમદના કરવી નહીં તેનું નામ ભાવપ્રતિક્રમણ છે. આસવકાર આદિની વિશેષ રૂપે વિવક્ષામાં તે પૂર્વોક્ત આસવાર પ્રતિક્રમણ આદિ ચાર સ્થાન હોય છે. हु प छ है 'मिच्छत्त पडिकमणं " त्यादि--(१) मिथ्यात्५ प्रति , श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy