SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५ उ०३ सू०२८ प्रत्याख्यानस्वरूपनिरूपणम् २७१ धर्मकथाऽभिभूत मिथ्यामाषा एव भविनो विशुद्धपत्याख्यानभाजो भवन्तीति प्रत्याख्यानं निरूपयति-- ___मूलम् -पंचविहे पच्चक्खाणे पण्णत्ते, तं जहा-सद्दहण सुद्धे १ विणयसुद्धे २ अणुभासणासुद्धे ३ अणुपालणासुद्धे ४ भावसुद्धे ५॥ सू० २८ ॥ छाया--पञ्चविधं प्रत्याख्यानं प्रज्ञप्तम् , तद्यथा-श्रद्धानशुद्धं १ विनयशुद्धम् २ अनुभाषणाशुद्धम् ३ अनुपालनाशुद्धं ४ भावशुद्धम् ५ ॥ सू० २८ ॥ टोका-'पंचविहे पचक्खाणे' इत्यादि--- प्रत्याख्यानम्-पति-प्रतिषेधतः आ=मर्यादया विवक्षित कालमानया ख्यानंप्रकथनं प्रत्याख्यानम् । तच पश्चविधं प्रज्ञप्त-भरूपितम् । पञ्चविधत्व मेवाहतद्यथा-श्रद्वानशुद्धम्-श्रद्धानं श्रद्धा-'तथेद ' मिति विश्वासस्तेन शुद्ध निरया, श्रद्धानाभावे तु तत्सावयं भवति । तदुक्तम् धर्मकथासे जिनके मिथ्यात्व नष्ट हो चुके हैं, ऐसेही भव्य जीव विशुद्ध प्रत्याख्यानवाले होते हैं, अतः अब सूत्रकार प्रत्याख्यानका निरूपण करते हैं-'पंचविहे पच्चक्खाणे पण्णत्ते' इत्यादि सू० २८॥ प्रत्याख्यान पांच प्रकारका कहा गया है, जैसे-श्रद्धानशुद्ध १ वि. नयशुद्ध २ अनुभाषणा शुद्ध ३ अनुपालना शुद्ध ४ और भाव शुद्ध ५। टीकार्थ-प्रतिषेध करके जिसका कथन विवक्षित कालकी मर्यादा तक किया जाता है, वह प्रत्याख्यानहै, यह प्रत्याख्यान श्रद्धान शुद्ध आदिके भेदसे पांच प्रकारका कहा गया है, जो प्रत्याख्यान श्रद्धासे यह ऐसा ही है, इस प्रकारके विश्वाससे शुद्ध निरपद्य होता है, वह श्रद्धान शुद्ध ધર્મકથા દ્વારા જેમને મિથ્યાભાવ નષ્ટ થઈ ચુક્યો હોય છે એવાં જ ભવ્ય જી વિશુદ્ધ પ્રત્યાખ્યાનવાળા હોય છે, તેથી હવે સત્રકાર પ્રત્યાખ્યાનનું २५३५ ४८ ४२ छ. “ पचविहे पच्चक्खाणे पण्णत्ते" त्याह ટીકાઈ-પ્રત્યાખ્યાનના નીચે પ્રમાણે પાંચ પ્રકાર કહ્યા છે-(૧) શ્રદ્ધાનશુદ્ધ, (२) विनयशुद्ध, (3) अनुमाषाशुद्ध, (४) अनुपासनाशुद्ध मन (५) मावशुद्ध પ્રતિષેધ (નિષેધ) કરીને જેનું કથન અમુક ચોકકસ કાળની મર્યાદા પર્યન્ત કરવામાં આવે છે તેનું નામ પ્રત્યાખ્યાન છે. તે પ્રત્યાખ્યાન શ્રદ્ધાનશુદ્ધ આદિના ભેદથી પાંચ પ્રકારના છે. આ વસ્તુ આદિ ત્યાગ કરવાને પાત્ર છે, એવી શ્રદ્ધાપૂર્વક જે પ્રત્યાખ્યાન લેવામાં આવે છે, તે પ્રત્યાખ્યાનને શ્રદ્ધાન. શદ્ધ કહે છે. શ્રદ્ધાના સદૂભાવમાં જ પ્રત્યાખ્યાન શુદ્ધ-નિરવદ્ય હોઈ શકે છે. श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy