SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५ उ.३सू. २० पञ्चविधसंवत्सरनिरूपणम् २५७ रश्च प्रोच्यते इति ३। आदित्यसंवत्सरं लक्षणतो निर्दिशति-' पुढविदगाणं' इत्यादि । यत्र संवत्सरे आदित्या मूर्यः पृथिव्युदकानां रस-माधुर्यस्निग्धतादिलक्षणं पृथिवीजलसम्बन्धिरसं पुष्पफलेभ्यो ददाति प्रयच्छति । तथा-अल्पेनापि वर्षेण अल्पवृष्टयाऽपि तथाविधवर्षाभावेऽपि सस्य-शाल्यादिकम् अन्नं सम्यकयाथातथ्येन निष्पद्यते-जायते । सोऽयं संवत्सरो लक्षणत आदित्यसंवत्सर उच्यते इति ४॥ अथ अभिवद्धितसंवत्सरं लक्षणतो निर्दिशति-' आदिचतेयतविया' इत्यादिना । यत्र संवत्सरे आदित्य तेजस्तापिताः सूर्यकिरणैः संतापिताः क्षणलयमुहूर्त्तदिवसा:-क्षणः कालविशेषः लवा-एकोनपश्चाशदुच्छासप्रमाणः, सप्तसप्तति लवप्रमाणः दिवसः अहोरात्रः, एषां द्वन्द्वे ते तथाभूता:-क्षणलबमुहूर्तदिवसाः ऋतवश्व परिणमन्ति । तथा - यत्र सूर्यकिरणतापितास्त एव क्षणलयमुहूर्त्तदिवसाः ऋनयश्च रेणुमिः = वायूक्षिप्तरेणुभिः कहा गया है, "पुढविदगाणं " जिस संवत्सर में सूर्य पृथिवी एवं उदकके रसको पृथिवी सम्बन्धी रसको एवं उदक सम्बन्धी रसको-मधुरता स्निग्धताको-पुष्प फलोंके लिये देता है, तथा अल्प भी वृष्टिसे जिस संवत्सरमें शालि आदि अन्न अच्छी तरहसे निष्पन्न होता है, ऐसा यह संवत्सर इन लक्षणोंकी अपेक्षासे आदित्य संवत्सर कहा गया है " आदिच्च तेयतचिया " इत्यादि। जिस संवत्सरमें सूर्यके तेजसे किरणोंसे तापितकाल-विशेष रूप क्षण मुहूर्त ४९ उच्छ्वास प्रमाण लव एवं अहोरात्ररूप दिवस और ऋतुएँ, दो दो मास प्रमाणवाली होती हैं तथासूर्यकी किरणोंसे तापित हुए वे ही क्षण लय मुहूर्त और दिवस एवं ऋतुएँ वायुसे उडाई गई धूलि द्वारा स्थलोंको पूरित कर देती हैं, साहित्य सपत्स२-" पुढविदगाणं " त्याह-2 सवत्सरमा सूर्य પૃથ્વી અને ઉદકના રસને-પૃથ્વી સંબંધી રસને અને પાણી સંબંધી રસને એટલે કે પુષ્પ અને ફલેને મધુરતા અને નિતા અર્પે છે, તથા જે સંવત્સરમાં અલ્પ વૃષ્ટિ થવા છતાં પણ ડાંગર આદિ ધાન્ય વિશેષ પ્રમાણમાં ઉત્પન્ન થાય છે, તે સંવત્સરને આદિત્ય સંવત્સર કહે છે. " आदिच्च तेयतथिया" त्याह જે સંવત્સરમાં સૂર્યના તેજથી (કિરણ વડે) કાળવિશેષ રૂપ ક્ષણ, મુહૂર્ત ૪૯ ઉછૂવાસ પ્રમાણુ લવ, અહોરાત્ર રૂપ દિન રાત તથા બબે માસ પ્રમાણુવાળી ઋતુઓ તપ્ત થાય છે અને સૂર્યના કિરણથી તપ્ત થયેલી એ જ ક્ષણે, લવ, મુહૂર્ત દિવસ અને ગતુઓ પવન વડે ઉડેલી ધૂળ વડે સ્થળોને ભરી દે છે, તે સંવત્સરનું નામ અભિવस्था०-३३ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy