SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २५६ स्थानाङ्गसूत्रे करोति । तथा-यो विषमचारनक्षत्र:-विषमः चारः चलनं येषां तानि तथाभूतानि नक्षत्राणि यत्र स तथाभूतो भवति । तथा-कटुका अत्युष्णः, अति शीतो वा भवति । तथा-बहूदकश्च भवति । एवंविधो यः संवत्सरः, तं चन्द्रसंवत्सरमाह-चन्द्रचारलक्षणलक्षितत्वादय संवत्सरो लक्षणतश्चन्द्रो बोध्य इति २। अथ ऋतुसंवत्सरं लक्षणतो निर्दिशति-'विसमं ' इत्यादिना । यत्र प्रवालिना=वृक्षाः विषमन्वैषम्येण परिणमन्ते=परिणता भवन्ति-अकुराधुभेदावस्थां यान्ति । तथा-अन्तुषु अस्वकालेऽपि पुष्पफलं प्रयच्छन्ति स्वभावतः चैत्रादिषु पुष्पफलो. द्मशीला अपि रसालक्षा माघादिषु पुष्पादिशालिनो भवन्ति । तथा-यत्र मेघो वर्ष-वृष्टिं न सम्यग्र वर्षति, एवंभूतो यः संवत्सरस्तं तीर्थकृत्पभृतिभिलक्षणतः कार्मणं संवत्सरम् आह । अयं कामण संवत्सर एव ऋतुसंवत्सरः सावनसंवत्समासियोंके साथ सम्बन्ध करता है, तथा विषम चालयाले नक्षत्र जिसमें होते हैं, ऐसा जो संवत्सर होता है, तथा जो कटुक अत्युष्ण होता है, अथवा अतिशीत होता है, तथा बहूदक-बहुत जलवाला होता है, ऐसा जो संवत्सर होता है, वह चन्द्र संवत्सर चन्द्रकी गतिरूप लक्षणोंसे लक्षित होनेके कारण लक्षणकी अपेक्षा चन्द्र संवत्सर कहा गया है । ऋतु संवत्सर - जिसमें प्रवाली वृक्ष विषमता रूपसे परिणत होते हैं-अङ्कुरादिकोंके उभेद होने रूप अवस्थाको प्राप्त करते हैं तथा-अकालमें भी जो पुष्प फलको देते हैं जैसे स्वभावसे चैत्र ऑदिमें पुष्पफलोद्मशील भी रसालवृक्ष-आम्र. वृक्ष माघ आदि महीनोंमें पुष्पादि देनेवाले हो जाते हैं, तथा जिसमें वृष्टि अच्छी तरहसे नहीं होती है, ऐसा जो संवत्सर है, वह ऋतुसंवत्सर है, इस ऋतु संवत्सरका नामही कार्मण संवत्सर है, यह कामण संवत्सरही ऋतु संवत्सर और सावन संवत्सर नामान्तरवाला સંવત્સર કહે છે. તે સંવત્સરમાં અતિશય ઠંડી અથવા અતિશય ગરમી પડે છે અને ભારે વરસાદ પડે છે. આ સંવત્સર ચન્દ્રની ગતિરૂપ લક્ષણોથી લક્ષિત હોવાને કારણે તેને લક્ષણની અપેક્ષાએ ચદ્ર સંવત્સર કહે છે. તુ સંવત્સર–જેમાં વૃક્ષ વિષમ રૂપે પરિણમન પામે છે. અંકુશદિને ઉદ્દભેદ થવા રૂપ દશાને પ્રાપ્ત કરે છે, તથા અકાળે પણ જે કુલફળ દે છે, જેમકે ચૈત્ર માસમાં પુષ્પ અને કોમરિશીલ રસાળ આમ્રવૃક્ષ મહા આદિ માસમાં કુલફળ દેતાં થઈ જાય છે, તથા જે સંવત્સરમાં સારી વૃષ્ટિ થતી નથી, તે સંવત્સરને ઋતુ સંવત્સર કહે છે. આ ઋતુ સંવત્સરને જ કામણ સંવત્સર કહે છે. અથવા આ કામણ સંવત્સરના જ ઋતુસંવત્સર અને સાવન સંવત્સર રૂપ બીજા નામે કહ્યાં છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy