SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २५८ स्थानाङ्गसूत्रे स्थलानि पूरयन्ति तं संवत्सरम् अभिवर्द्धितम् आह तीर्थकृत्प्रभृतिरिति हे शिष्य ! त्वं जानीहि । यद्यपि सूर्यतेजसा पृथिव्यादयस्ताप्यन्ते तथापि उपचारात् क्षणादयोsपि तथोच्यन्ते इति ॥ सू० २० ॥ अनन्तरसूत्रे संवत्सर उक्तः । संवत्सरश्च कालः, काले व्यतीते तु शरीरिणां शरीरान्निर्गमो भवतीत्यतस्तन्मार्गं निरूपयति मूलम् - पंचविहे जीवस्स णिजाणमग्गो पण्णत्ते, तं जहापाएहिं १ ऊरूहिं २ उरेणं ३ सिरेणं ४ सव्वंगेहिं ५ पाएहिं णिजाणमाणे निरयग्गामी भवइ १। ऊरूहिं णिजाणमाणे तिरियगामी भवइ २। उरेणं णिजाणमाणे मणुयगामी भवइ ३ | सिरेणं णिज्ञाणमाणे देवगामी भवइ ४, सव्वंगेहि णिजाणमाणे सिद्धिगइपज्जवसाणे पण्णत्ते ५ ॥ सू० २१ ॥ छाया - पञ्चविधो जीवस्य निर्याणमार्गः प्रज्ञप्तः तद्यथा - पादाभ्याम्, १ ऊरूभ्याम् २, उरसा ३, शिरसा ४, सब: ५। पादाभ्यां निर्यान् निरयगामी भयति । ऊरुभ्यां निर्यान् तिर्यग्गामी भवति २। उरसा निर्यान् मनुजगामी भवति । शिरसा निर्यान् देवगामी भवति ४। स नियन् सिद्धिगतिपर्य वसानः प्रज्ञप्तः ।। सू० २१ ॥ भर देती हैं, उस संवत्सरका नाम अभिवर्द्धित संवत्सर है। ऐसा तीर्थंकर आदिकोंने कहा है, सो हे शिष्य ! तुम इस कथन पर विश्वास करो । यद्यपि सूर्य की किरणोंसे पृथिवी आदि तपाये जाते हैं क्षणादिक नहीं परन्तु उपचारसे वे भी तपाये जाते हैं, ऐसा कह दिया जाता है, इसीलिये क्षणादिक तपाये जाते हैं ऐसा कह दिया गया है । मू० २० ॥ 1 इस पूर्वोक्तमें संवत्सर कहा गया है, यह संवत्सर कालरूप होता है। कालके व्यतीत होने पर शरीरधारियोंका शरीर से निर्गम होता है, द्वित संवत्सर छे, खेषु तीर्थो ह्यु' छे. तो डे शिष्य ! तु या उथनने વિશ્વાસપૂર્વક સાચું' માની લે. જે કે સૂર્યના કિરણેા વડે પૃથ્વી આદિને તપાવવામાં આવતાં નથી, છતાં પણ અહીં ઔપચારિક રીતે એવું કહેવામાં આવ્યું छे क्षात्रु, सव याहि सूर्यना हिरा पडे तये ॥ सू २० ॥ આગલા સૂત્રમાં સ'વત્સરની પ્રરૂપણા કરવામાં આવી. તે સવત્સર કાળ રૂપ હોય છે. આયુકાળ પૂરા થતાં શરીરધારીએને આત્મા શરીરમાંથી નીકળી श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy