SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था. ५ उ०३ सू० २० पंचविधसंवत्सरनिरूपणम् २५१ तत्र-युगसंवत्सरः - चन्द्रचन्द्राभिवद्धितचन्द्राभिवद्धितसंवत्सरेति पञ्चविधः । चंद्रसंवत्सरो द्वादशभिश्चन्द्रमासै भवति । एकस्मिंश्चन्द्रमासे एकोनविंशदिनानि द्विषष्टिभागविभक्तस्यैकदिवसस्य द्वात्रिंशद्भागाश्च ( २९ ३२-६२) भवन्ति । अयं च कृष्णप्रतिपद आरभ्य पौर्णमासी मभिव्याप्य भवति । एकस्मिंश्चन्द्रसंवत्सरे चतुष्पञ्चाशदधिकानि त्रीणि शतानि दिनानि द्विषष्टिभागविभक्तस्यैकस्य दिवसस्य द्वादशभागाश्च ( ३५४ १२-६२ ) भवन्तीति । अभिवर्द्धितसंवत्सरस्तु द्वादशभिरभिवर्द्धितमासत्रयोदशभिश्चन्द्रमासैर्वा भवति । एकस्मिन् अभिवदितमासे एकत्रिंशदिनानि चतुर्विंशत्यधिकशतभाग-विभक्तस्यैकस्य दिवसस्य एकविंशत्यधिकैकशतभागाश्च ( ३१=१२१-१२४) मयन्ति। अनेन क्रमेण द्वादशमासप्रमाणे एकस्मिन्नभिदितसंवत्सरे व्यशीत्यधिकानि त्रीणि शतानि दिनानि द्विषष्टिभागविभक्तस्य .एकस्य दिवसस्य चतुश्चत्वारिंशद् ताका कथन करते हैं-"जुगसंवच्छरे” इत्यादि-चन्द्र १ चन्द्र २ अभिवद्धित ३ चन्द्र ४ और अभिवति ५ इनमें चन्द्र संवत्सर १२ चन्द्र मासोंसे होता है, एक चन्द्रमासमें २९ दिन एवं ६२ भागों में विभक्त एक दिनके ३२ भाग होते हैं, यह कृष्णपक्षकी प्रतिपदासे लेकर पौर्णमासी तक होता है, एक चन्द्र संवत्सरमें ३५४ दिन और ६२ भागोंमें विभक्त हुए एक दिनके १२ भाग होते हैं। अभियद्धित संवत्सर १२ अभिवद्धि त महिनोंसे अथवा १३ चन्द्र मासोंसे निष्पन्न होता है, एक अभिवति भासमें एकतीस दिन और १२४ भागोंमें विभक्त हुए एक दिनके १२१ भाग होते हैं । इस तरह द्वादश मास प्रमाण एक अभि. चद्धित संवत्सरमें ३८३ दिन और ६२ भागोंमें विभक्त हुए एक दिनके ४४ भाग होते हैं। "जुग संवच्छरे" त्याहि-(१) यन्द्र, (२) यन्द्र, (3) मनिपात; (४) यन्द्र मन (५) मनिवद्धित. तेभानु यन्द्र संवत्सर १२ यन्मासानु બને છે. એક ચન્દ્રમાસના રેલા કરાર દિવસ થાય છે. કૃષ્ણપક્ષની પ્રતિપદા ( વદી એકમ) થી લઈને પૂનમ સુધીના દિવસેને એક ચાદ્રમાસ થાય છે. એવા બાર ચાન્દ્રમાસેનું એક ચન્દ્રસંવત્સર બને છે. તેના ૩૫૪૧૨ાદર દિવસ થાય છે. અભિવદ્ધિત સંવત્સર (અધિક માસવાળું વર્ષ) ૧૨ અભિવર્તિત મહિ. નાનું અથવા ૧૩ ચાન્દ્રમાસેનું બને છે. એક અભિવર્તિત માસના ૩૫૧૨૧૧૨૪ દિવસ હોય છે, અને ૧૨ માસપ્રમાણ એક અભિવર્તિત સંવ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy