SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे २५० संवत्सरः । अयं भावः-यावताकालेन शनैश्चरो नक्षत्रमेकं द्वादशापि राशीन या मुड्कते सः कालः शनैश्चरसंवत्सरः। स चैकैकनक्षत्रभोगकालापेक्षया अष्टाविंशतिविधः, सर्वनक्षत्रमण्डलभोगकालापेक्षया त्रिंशद्वर्षपरिमितश्च । तदुक्तं चन्द्रप्रज्ञप्तिसूत्रे-- " सणिच्छरसंघच्छरे अट्ठावीसविहे पण्णत्ते-अभीई सपणे जाव उत्तरासादा, जं वा सणिच्छरे महग्गहे तीसाए संवच्छरेहि सव्वं नक्खतमंडलं समाणेइ ।” छाया-~-शनैश्चरसंवत्सरः अष्टाविंशतिविधः प्रज्ञाप्त:-अमिजित् श्रवणो यावत् उत्तराषाढा, यद्वा-शनैश्वरो महाग्रहः-त्रिंशता संवत्सरैः सर्व नक्षत्रमण्डलं समानयति-पूरयति-इति । इत्थं पञ्चविधान् संवत्सरानुक्त्वा सम्पति तेषु युगसंवसरप्रमाणसंवत्सरलक्षणसंवत्सराणां प्रत्येकं पञ्चविधत्वमाह-जुगसंवत्सर इत्यादिना । थरोंसे निष्पादित होता है, वह शनैश्वर संवत्सर है । इसका भाव ऐसा है जितने समयमें शनैश्चर एक नक्षत्रको अथवा १२ राशियोंको भोगता है, उतना वह काल शनैश्वर संवत्सर है । यह एक एक नक्षत्र भोगकालकी अपेक्षा से २८ प्रकारका होता है। सर्वनक्षत्र मण्डल के भोग कालकी अपेक्षा यह ३० वर्ष परिमित होता है, चन्द्रप्रज्ञप्तिसूत्र में ऐसाही कहा है-" सणिच्छरसंघच्छरे अट्ठावीसविहे पण्णत्ते-अभीई सवणे जाय उत्तरासाढा जं या सणिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलसमाणे" शनैश्वर संवत्सर २८ प्रकारका कहा गयो है-अभिजित् श्रवण यावत् उत्तराषाढा अथवा शनैश्चर यह महाग्रह है, ३० वर्षों में यह समस्त नक्षत्र मण्डलको पूरा कर देता है। इस प्रकारके पांच संवत्सरोंको कहकर अव सूत्रकार उनमें से युग संवत्सर प्रमाण संवत्सर और लक्षण संवत्सरमें प्रत्येकमें पंच प्रकारત્રને અથવા બાર રાશીઓને ભેગવે છે, એટલા કાળને શનૈશ્વર સંવત્સર કહે છે, તે પ્રત્યેક નક્ષત્રને ભેગકાળ ૨૮ પ્રકાર હોય છે. સર્વ નક્ષત્ર મંડળના ભોગકાળની અપેક્ષાએ તે કાળ ૩૦ વર્ષ પ્રમાણ હોય છે. ચન્દ્રપ્રજ્ઞપ્તિ સૂત્રમાં ४ छ :-" सणिच्छरसंवच्छरे अद्वाविसविहे पण्णत्ते-अभीई सवणे जाव उत्तरासाढा जवा सणिच्छरे महगाहे तीसाए सबिच्छरेहिं सव्य नक्खत्तमंडलसमाणेइ" शनैश्य२ सपत्स२ २८ ५४२नु ह्यु छ-(१) मलित , (२) श्रवण આદિ ઉત્તરાષાઢા પર્યંતના ૨૮ પ્રકાર સમજવા. અથવા શનૈશ્વર (શની) નામને જે મહાગ્રહ છે તેને નક્ષત્ર મંડળને ભેગકાળ ૩૦ વર્ષનો છે, આ પ્રકારના પાંચ સંવત્સરોનું કથન કરીને હવે સૂત્રકાર યુગ સંવત્સર પ્રમાણુ સંવત્સર અને લક્ષણ સંવત્સરના પાંચ પાંચ ભેદેનું કથન કરે છે– श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy