SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे सस्सं । ४ । आइच्यतेय तविया, खणलवदिवसा उऊ परिणमंति पूरित रेणुथलयाई, तमाहु अभिवड्ढियं जाण ॥ ५ ॥ सू०२० ॥ छाया -- पञ्च संवत्सराः प्रज्ञप्ताः, तद्यथा-नक्षत्र संवत्सरः १ युगसंवत्सरः २ प्रमाण संवत्सरः ३ लक्षण संवत्सरः ४ शनैश्वरसंवत्सरः ५ |१| युगसंवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा - चन्द्रः १ चन्द्रः २ अभिवर्द्धितः ३ चन्द्रः ४ अभिवर्द्धिचैव ५ |२| प्रमाण संवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा - नक्षत्रः १ चन्द्रः २ ऋतुः ३ आदित्यः ४ अभिवर्द्धितः ५ | ३ | लक्षण संवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथासमकं नक्षत्राणि योगं योजयन्ति समकम् ऋतवः परिणमन्ते । नात्युष्णो नातिशीतो बहूदको भवति नक्षत्रः । १ । शशी सकलपौर्णमासी योजयति विषमचार नक्षत्रः । कदुको बहूद्दकच तमाहुः- संवत्सरं चान्द्रम् ॥ २ ॥ विषमे प्रवालिनः परिणमन्ते अमृतुषु ददति पुष्पफलम् । चर्षे न सम्यग् वर्षति तमाहुः संवत्सरं कार्मणम् ||३|| पृथिव्युदकानां तु रसं पुष्पफलेभ्यस्तु ददाति आदित्यः । अल्पेनापि वर्षेण सम्यग् निष्पद्यते सस्यम् ||४|| आदित्य ते अस्ताविताः क्षणलवदिवसा ऋतवः परिणमन्ते । पूरयन्ति रेणुभिः स्थलकानि तमाहुः अभिपति जानीहि ।। ४ ।। सू० २० ॥ 1 टीका 'पंच संपच्छरा ' इत्यादि संवत्सराः-नक्षत्र संवत्सरादिभेदेन पञ्चविधा बोध्याः । तत्र - द्वादशनक्षत्र - मापात्मको बोध्यः । नक्षत्रमासस्तु चन्द्रस्य नक्षत्रमण्डलभोगकालः । चन्द्रस्य इस सूत्र में कल मसूर आदि धान्योंको योनिका छेद पांच वर्ष के बाद हो जाता है ऐसा कहा है सो अब सूत्रकार उन्हीं संवत्सरों का पंचविध रूपसे कथन करते हैं- 'पंच संघच्छरा पण्णत्ता' इत्यादि सूत्र २० ॥ टीकार्य - संवत्सर पांच प्रकारके कहे गये हैं- जैसे-नक्षत्र संवत्सर १ युग संवत्सर २ प्रमाण संवत्सर ३ लक्षग संवत्सर ४ और शनैश्चर संवसर ५ इनमें जो नक्षत्र संवत्सर होता है, वह १२ नक्षत्रोंके मास रूप આગલા સૂત્રમાં એવું કહેવામાં આવ્યું છે કે વટાણા, મસૂર આદિ ધાન્યની ચેાતિને પાંચ વર્ષમાં વિનાશ થઈ જાય છે. હવે સૂત્રકાર એ જ સવત્સરા ( વર્ષે ) ના પાંચ પ્રકાશનું કથન કરે છે. "पंच संवच्छरो पण्णत्ता" इत्यादि टीडार्थ-संवत्सर पांच प्रारा ह्यछे - ( १ ) नक्षत्र संवत्सर, (२) युग सवत्सर, (3) प्रमाणु संवत्सर, (४) लक्षण संवत्सर भने ( ५ ) शनैश्वर संवत्सर. નક્ષત્ર સત્તર ખાર નક્ષત્રના માસ રૂપ હે,ય છે. ચન્દ્રને નક્ષત્ર મડળના જે ભાગકાળ છે તેને નક્ષત્રમાસ કહે છે. નક્ષત્ર મંડળના ભાગકાળ રૂપ નક્ષત્ર श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy