SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०५ उ०३ सू०१९ वनस्पतिजीवानां योनिव्युच्छेद निरूपणम् २४५ टीका- अह भंते ' इत्यादि ' अथ ' इति प्रश्ने ‘भदन्त' इत्यामन्त्रणे । हे भदन्त । कलममूरतिल. मुद्गमाषनिष्पापकुलथालिसन्दकतुवरीपलिम थकानां-तत्र कला=' मटर' इति भाषाप्रसिद्धो धान्यविशेषः, ममूरतिलमुद्माषाः प्रसिद्धाः, निष्पायो बल्ल:'वाल ' इति प्रसिद्धः, कुलत्थः='कुलथी' इति ख्यातो धान्यविशेषः, आलिसन्दको राजमाप:-' चौला बोरा' इत्यादिनाम्ना लोके प्रसिद्धाः, 'सईणा'-तुबरी'अरहर ' इति भाषा प्रसिद्धा, पलिमन्धका-कृष्णवणक इति । कलममूरादीनाम् एतेषां धान्यानां शालीनां यथा-शालीनामिव कोष्ठागुप्तानां कोष्ठागारे रक्षितानां यावत्-यावत् शब्दात् पल्यागुतानाम्- पल्यम्-वंशकटकादिकृतो धान्याधारपात्रविशेषः, तत्र आगुतानाम् , म गुप्तान म् -मश्च:-' मंचान' इति भाषापमिद्धः, तत्र आगुप्तानाम् , मालागुसानां-गृहोपरितमभागे संरक्षितानाम् , अवलिप्तानाम्पात्रद्वारदेशम् पियाय गोमयादिना उपलिप्प रक्षिताना, लिप्तानाम् सर्वतः कृत जीयके प्रस्ताय से अब सूत्रकार बनस्पति जीवोंकी योनिको आश्रित करके पांच स्थानोंका कथन करते हैं-- ___ 'अह भंते ! कलमसूरतिलमुग्ग' इत्यादि मूत्र १९॥ टीकार्थ-हे भदन्त ! कल, मटर, मसूर, तिल, मुग, मुग, माष, उडद.नि. पाय चाल, कुलस्थ-कुलथी, आलिसन्दक-राजमाष-रोंशा-चौला, सईणा. अरहर और पलि मन्थक-काला चना-इन सब धान्योंकी चाहे ये कोष्ठागुप्त हों-कोष्ठागारमें भरकर रखे हुए हों यावत्-चाहे वांसके बने हुए पिटारेमें भरकर रखे हुए हों चाहे-आगुप्त हो-मंचानके ऊपर भरकर रखे गये हों चाहें मालागुप्त हों-घरके ऊपरके भागमें संरक्षित हों चाहे लिप्त हों-सब तरफसे वर्तन में भरकर जिसमें लेप कर दिया જીવને અધિકાર ચાલી રહ્યો છે, તેથી હવે સૂત્રકાર વનસ્પતિ જીવોની નિને આશ્રિત કરીને પાંચ સ્થાનેનું કથન કરે છે. “ अह भंते ! कलमसरतिल मुग" त्या14-गीतमस्थाभीनी प्रश्न-3 सगवन् ! वटा, मसूर, तस, भा, 36, વાલ, કળથી, ચોળા, તુવેર, ચણા વગેરે ધાન્યની અંકુરોત્પાદન શક્તિ કેટલા સમયની કહી છે? અહીં એ ધાને સંગ્રહ કરવાની જુદી જુદી રીતે પ્રકટ કરવામાં આવી છે. આ રીતેને આવરી લઈને આ પ્રમાણે પ્રશ્ન પૂછવામાં આવ્યા છે-“હે ભગવન્! કે ઠારમાં ભરીને સંઘરી રાખેલા, વાંસની બનાવેલી પેટમાં રાખેલા, કેઈ ઊંચા માંચડા ઉપર સંઘરેલા, ઘરના ઉપરના ભાગમાં સંઘરેલા (માલાગુપ્ત), માટીથી વિપ્ત પાત્રમાં ભરી રાખેલા, માટીથી અલિપ્ત પાત્રમાં ભરી રાખેલા માટીથી લેપ કરેલા ઢાંકણાવાળ પાત્રની અંદર રાખેલા શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy