SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५ उ०३ सू०१२ पञ्चविधपुरुषस्वरूपनिरूपणम् २२७ अनुत्तरनरकेषु अनुत्तरविमानेषु च विशिष्टसत्या एव पुरुषा गच्छन्तीति पञ्चविधान पुरुषानाह-- मूलम् ---पंच पुरिसजाया पण्णत्ता, तं जहा-हिरिसत्ते १ हिरिमणसत्ते २ चलसत्ते ३ थिरसत्ते ४ उदयणसत्ते ५ ॥सू०१२॥ छाया-पञ्च पुरुषजातानि प्रज्ञप्तानि, तद्यथा-ही सत्त्वः १ होमनः सत्त्वः २ चलसत्त्वः ३ स्थिरसत्त्वः ४ उदयनसत्त्वः ५॥सू० १२॥ टीका---' पंच पुरिसजाया' इत्यादि-- पुरुपजातानि-पुरुष प्रकाराः पञ्च प्ररूपितानि । तान्येवह-तद्यथा-हीसत्त्वःहिया लज्जयो सत्र=स्थितिः-अवष्टम्भः अविचलत्वमिति यावत् परीपहेषु यस्य संयतस्य संग्रामादिपु वा यस्य संयतेतरपुरुषस्य सः ।१। तथा-हीमनःसत्त्व:हिया-मनस्येव सत्वं न तु शरोरे, शीतादौ कम्पादि-विकारदर्शनाद् यस्य सः ___ अनुत्तर नारकोंमें और अनुत्तर विमानों में विशिष्ट शक्तिशाली पुरुषही जाते हैं, इसलिये अब सूत्रकार पांच प्रकार के पुरुष का कथन करते हैं--पंच पुरिसजाया पण्णत्ता' इत्यादि सूत्र १२ ॥ टीकार्थ-पुरुष जात पांच कहे गये हैं जैसे-हीसत्त्व १ हीमनः सत्त्व २चल सत्त्व ३ स्थिर सत्त्व ४ और उदयन सत्त्व ५ जिस संयतकी परीषहके आने पर लज्जावश अपने संयम भावसे अविचलता बनी रहती है, यह होसत्व है, अथवा संयतसे इतर जिस प्राणीकी संग्राम आदिकोंमें लज्जाके वशसे स्थिरता रहती है, वह हो सत्त्व है, लज्जासे स्थिति अविचलता जिसकीहै ऐसा वह प्राणी ही सत्त्व है। लज्जाके वश जिसके અનુત્તર નરકમાં અને અનુત્તર વિમાનમાં વિશિષ્ટ શક્તિશાળી છે જ જાય છે. તેથી હવે સૂવકાર પાંચ પ્રકારના પુરુષોનું કથન કરે છે. "पंच पुरिसजाया पण्णत्ता" त्या:___ थ-पुरुषांना नाय प्रभा पांय १२ ४ा छ-(१)ी सत्य, (२) &ीमनः सत्य, (3) यस सत्य, (४) स्थिर सत्य अने (५) Gयन सर५. પરીષહ આવી પડે ત્યારે જે સંયત લજજાને કારણે પોતાના સંયમ ભાવમાંથી ચલાયમાન થતો નથી–અવિચલ જ રહે છે તેને હીસ કહે છે. અથવા સંગ્રામ આદિમાં લજજાને કારણે જે માણસ અવિચલ રહે છે તેને હીસા કહે છે. આ રીતે લજજાને કારણે જ જેની અવિચલતા ટકી રહી છે એવા જીવને હીસત્વ કહે છે. લજજાને કારણે જેના મનમાં જ માત્ર હીસવ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy