SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था. ५ उ०३ सू० ५ विशेषतो सचेतनस्य निरूपणम् १९३ कुशीलः ४, यथा मूक्ष्मकुशीलो ५ नाम पञ्चमः । निर्ग्रन्थः पञ्चविधः प्रज्ञप्तः, तद्यथा-प्रथमसमयनिर्ग्रन्थः, १ अप्रथमसमयनिर्ग्रन्थः, २ चरमसमयनिग्रन्थः, ३ अचरमसमयनिम्रन्थः, ४ यथामूक्ष्म निर्ग्रन्थः, ५। स्नातः पञ्चविधः प्रज्ञप्तः-तद्यथा-अच्छविः १, अशबलः, २ अकर्मा शः, ३ संसुद्धज्ञानदर्शनधरः ४ अर्हन जिनः केवली, ४ अपरिस्रावी ५ ॥सू० ५॥ टीका-'पंच निग्गंथा' इत्यादि निर्ग्रन्थाः -श्रमणाः, ते पञ्चविधाः प्रज्ञप्ताः । पञ्चविधत्वमेवाह-तद्यथा-पु. लाकः-तन्दुलकणरहितं पलञ्जिरूपं निस्सारं धान्यं पुलाक इत्युच्यते, तत्सदृशचारित्रयुक्तः साधुरपि पुलाक इत्युच्यते । ___ अयं भावः-तपः-श्रुतसमुत्पन्नायाः संघादि प्रयोजने सति ससैन्यस्य - पहिले पञ्चेन्द्रिय सामान्य रूपसे कहे गये हैं। अब पञ्चेन्द्रियों में विशेषरूप जो निर्ग्रन्थ हैं उन्हें अथवा सचेतन अचेतन जो वायु कही गई है सो उसकी यथार्थ रूपसे रक्षा करनेवाले जो निर्ग्रन्थ हैं उन्हें अब सूत्रकार प्रकट करते हैं--" पंच निग्गंथा पण्णत्ता" इत्यादि । टीकाथ-निग्रन्थ पांच प्रकारके कहे गयेहैं, वे ये हैं --पुलाक १ बकुशर कुशील ३ निग्रन्थ ४ और स्नात ५ । तन्दुलकणों से रहित पलचिरूप जो पोचा निस्सार धान्य होता है उसे पुलाक कहा जाता है, इसके जैसे चारित्र से युक्त जो साधु होता है वह भी पुलाक कहलाता है । तात्पर्य यह है कि तप और श्रुत की आराधना से उत्पन्न हुई-तथा संघादिके प्रयोजन होने पर समैन्य चक्रवर्ती आदिके विनाश करने में समर्थ પહેલાં પંચેન્દ્રિયનું સામાન્ય રૂપે કથન કરવામાં આવ્યું હવે પંચેન્દ્રિય વિશેષરૂપ જે નિગ્રંથ છે તેમનું સૂત્રકાર નિરૂપણ કરે છે. તે નિર્ચેથે જ સચેતન અચેતન જે વાયુ કહ્યા છે, તેનું યથાર્થ રૂપે રક્ષણ કરે છે. આ પ્રકારના સંબંધને અનુલક્ષીને વાયુકાયિકના પ્રકારોનું નિરૂપણ કરીને હવે सूत्र४२ नि यानु नि३५५ ४२ छे. “पंच निग्गंथा पण्णत्ता ” त्याहटी- नियाना नाय प्रमाणे पाय ३२४ह्या छ-(१) धुता, (२) ५४श, (3) शीस, (४) निथ भने (५) २नात. ચોખાના કણોથી રહિત જે પરાળ હોય છે તેને પુલાક કહે છે. તેના જેવા ચારિત્રથી યુક્ત જે સાધુ હોય છે તેને પણ પુલાક કહેવાય છે એટલે કે તપ અને શ્રતની આરાધનાથી ઉત્પન્ન થયેલી અને સંઘાદિના રક્ષણનું પ્રજન ઉદ્ભવે ત્યારે સૈન્યયુક્ત ચક્રવર્તી આદિને વિનાશ કરવાને સમર્થ स्था-२५ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy