SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५२ स्थानाङ्गसूत्रे गणंसि सगणियाए वा परगणियाए वा निग्गंथीए घहिल्लेसे भवइ । मित्ते णाईगणे वा से गणाओ अबक्कमेजा, तेसिं संगहोयग्गहट्ठयाए गणावक्कमणे पण्णत्ते ॥ सू० २९ ॥ ___ छाया-पश्चभिः स्थानः आचार्योपाध्यायस्य गणापक्रमणं प्रज्ञप्तम् , तद्यथाआचार्योपाध्यायो गणे आज्ञा या धारणा वा नो सम्यक् प्रयोक्ता भवति १, आचार्योपाध्यायो गणे यथारानिकतया कृतिकर्म वैनयिकं नो सम्यक् प्रयोक्ता भवति २। आचार्योपाध्यायो गणे यानि श्रुतपर्ययजातानि धारयति तानि काले काले नो सम्यक् अनुभवाययिता भवति ३। आचापों पाध्यायो गणे स्वगणिकायां पा परगणिकायां या निर्ग्रन्थ्यां वहिलेपो भवति ।। मित्रं ज्ञाति गणो वा तस्य गणात् अपकामेत् तेषां संग्रहोपग्रहार्थाय गणापक्रमणं प्रज्ञतम् ४ ॥४०२९॥ टीका - पंचहि ठाणेहिं ' इत्यादि पञ्चभिः स्थानः कारणैः आचार्योपाध्यायस्य-आचार्योपाध्यायत्वविशिष्ट स्यकस्य साधोः आचार्यस्य उपाध्यायस्य च साधुद्वयस्य वा गणापक्रमणम्-गणात्गच्छात अपक्रमण-निस्सरणंबहिर्गमनम् प्रज्ञप्तम् । तद्यथा-तानि स्थानान्याहआचार्योपाध्यायो गणे-गच्छे आज्ञां=' हे मुने ! भयतेदं विधेयम् ' इत्येयंरूपाम् , आचार्य और उपाध्यायके गणमें इस प्रकारसे जो अतिशेष होते हैं वे प्रकट किये अब सूत्रकार इन दोनोंके गणसे निर्गमन होने के कारणोंको जो अतिशयोंसे विपरीत होते हैं कहते हैं-- 'पंचहि ठाणेहिं आयरियउवज्झ यस्स' इत्यादि सूत्र २९ ॥ टीकार्थ-पांच कारणोंको लेकर आचाय रूप उपाध्यायका अथवा आचार्य एवं उपाध्यायका गच्छसे निस्सरण होना कहा गया है-वे पांच कारण इस प्रकारसे हैं-"आचार्योपाध्यायोगणे आज्ञा या धारणां या" इत्यादि આચાર્ય અને ઉપાધ્યાયના ગણમાં આ પ્રકારના જે અતિશે હેય છે તે પ્રકટ કરવામાં આવ્યા. હવે સૂત્રકાર તે બન્નેના ગણમાંથી નીકળી જવાના કારણેનું નિરૂપણ કરે છે. અતિશય કરતાં નિર્ગમન વિપરીત હોવાથી અતિશનું નિરૂપણ કરીને સૂત્રકાર નિર્ગમનના કારણે પ્રકટ કરે છે. टी -“ पंचहि ठाणेहि आयरियउवज्झायस्स " त्या નીચેનાં પાંચ કારણોને લીધે આચાર્ય રૂપ ઉપાધ્યાયને અથવા આચાર્ય અને ઉપાધ્યાયને ગ૭માંથી નીકળી જવું પડે છે. તે કારણે આ પ્રમાણે છે. (१) “ आचार्योपाध्यायो गणे आज्ञा वा धोरणां वा त्याह- मायाय श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy