SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०५उ०२सू०२८ आचार्योपाध्यायातिशयनिरूपणम् १५१ चाहिं उक्स्सयस्स एगरायं वा दुरायं वा यसमाणे णो अइकमइ २॥" ___ छाया-गणावच्छेदकस्य गणे खलु द्वौ अतिशेषौ प्रज्ञप्तौ, तद्यथा-गणावच्छेदकः अन्तरुपाश्रयस्य एकरात्रं या द्विरात्रं वा वसन् नातिक्रामति १, गणावच्छेदको बहिरुपाश्रयात् एकरात्रं या द्विरात्रं वा यसन् नातिकामति २। इति । ___ यदि आचार्योपाध्यायगणावच्छेदकाः सहैव समागच्छेयुस्तत्र यदि गणाव. स्छेदः पर्यायज्येष्ठो भवति, तदा पर्यायज्येष्ठत्वाद् गणावच्छेदकस्य प्रथम पादमस्फोटना, अनन्तरमाचार्योपाध्याययोः पर्यायक्रमानुसारेणेति ॥मू० २८॥ __ आचार्योपाध्याययोर्गणेऽतिशेषा उक्ताः, सम्प्रति तयोरतिशयविपरीतानि गणनिर्गमनकारणानि प्राह - मूलम्-पंचहिं ठाणेहि आयरिय उवज्झायस्स गणावकमणे पण्णत्ते तं जहा-आयरियउयज्झाए गर्णसि आणं वा धारणं या नो सम्मं पउंजित्ता भवइ ११ आयरियउपज्झाए गणसि आहारायणियाए किइकम्मं वेणइयं णो सम्मं पउंजित्ता भवइ २॥ आयरियउवज्झाए गणसि जे सुयपजवजाए धारेइ ते काले काले नो सम्ममणुप्पवाएत्ता भवइ ३॥ आयरिय उवज्झाए मइ १ गणावच्छेयए बाहिं उचस्सयस्स एगरायं वा दुराय चा वसमाणे णो अइक्कमइ २ " इसका अर्थ पूर्वक्तिानुसारही है-- ___ यदि आचार्य उपाध्याय और गणावच्छेदक ये तीनों साथही आते हैं, तो उनमें यदि गणावच्छेदक पर्यायसे ज्येष्ठ है, तो उस गणावच्छे. दककी पादप्रस्फोरना (प्रमार्जना) सबसे पहिले होतीहै, इसके बाद आचार्य और उपाध्यायकी पर्यायके क्रमानुसार होती है ॥सू० २८॥ बाहि उवस्सयस एगरायं वा दुराय वा वसमाणे णो अइक्कमइ२ " આ સૂત્રપાઠનો ભાવાર્થ પૂર્વોક્ત કથન અનુસાર જ સમજ. જે આચાર્ય, ઉપાધ્યાય અને ગણાવચ્છેદક એ ત્રણે સાથે જ આવે, તો ગણવછેદક જે પર્યાયની અપેક્ષાએ જ્યેષ્ઠ હોય તે તે ગણવષ્ણદકની પાદપ્રસ્ફોટના (પગની પ્રમાર્જના) સૌથી પહેલાં થાય છે અને ત્યાર બાદ પર્યાયના ક્રમ અનુસાર આચાર્ય અને ઉપાધ્યાયના પગની પ્રમાજના થાય છે. સૂ. ૨૮ છે श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy