SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०५७०२सु०२७ भावप्रयुद्धस्य कारणेसति आज्ञानतिक्रमणतानि० १४१ छाया- अर्थ वा हेतुं वा श्रमणीनां विरहिते कथयतः। मूर्च्छया विपतितायाः कल्पते ग्रहणं परिज्ञया ॥ इति । अयमर्थः-संस्तारकस्य अर्थम्-उद्देश्य हेतुं कारणं वा कथयतः उपदिशतो निर्ग्रन्थस्य पुरतो मूर्च्छया निपतितायाः निर्ग्रन्थ्याः श्रमणीनां विरहिते सति परिज्ञायाम् अनशने ग्रहणं कल्पते इति । अथवा-अर्थजाताम्-अर्थः पतिचौरादेः कार्य प्रयोजनमिति यावत् जातो यतः सा तथा ताम्-पतिचौरादिना संयमाचाल्य. मानामित्यर्थः । उक्त चात्र "अट्ठोत्तिजीए कज्ज, संजय एस अट्ठजायाउ । तं पुण संजमभाबा चालिज्जतं समवलंब ॥३॥" छाया-अर्थ इति यस्याः कार्य संजातम् एषा अर्थजाता तु । तां पुनः संयमभावाचाल्यमानां समवलम्बः ॥१॥ इति । इसका भाव ऐसाहै-संस्तारकके (अनशन) प्रयोजनको अथवा कारणको कहते हुए, उपदेश देते हुए, निम्रन्थ के समक्ष यदि कोई यावज्जीय भक्तप्रत्याख्यानवाली साध्वी गिर पडी हो-और उस समय वहां अन्य साध्धियाँ न हो तो ऐसी अवस्था में साधुका उसे सहारा देना दोषावह नहीं है अथवा-जब वह अर्थजाता हो, पति अथवा चोर आदि जिसे संयमसे चलायमान कर रहे हो । कहाभी है - ___ "अट्ठो त्ति जीए कज्ज" इत्यादि । जिसे पति अथवा चोर आदिका भय उपस्थित हो गया हो, इस स्थितिमें जो साध्वी आगई हो ऐसी वह अर्थजाता साध्वी है । इस तरह અથવા કઈ સાધ્વીએ આજીવન અનશનવ્રત અંગીકાર કર્યું હોય, અને શારીરિક અશકિતને કારણે તેઓ પડી જાય તો ત્યાં અન્ય સાધ્વીઓ હાજર ન હોય એવી પરિસ્થિતિમાં તેમને સહારો દેનાર સાધુ જિનાજ્ઞાને વિરાધક ગણાતું નથી. અથવા જ્યારે તે સાધ્વીજી અથ જાતા હોય (જેને પતિ અથવા ચોર આદિ સંયમથી ચલાયમાન કરી રહ્યા હોય એવી સાવીને અર્થ જાતા કહે છે) ત્યારે તેને સહારો દેનાર સાધુ પણ જિનાજ્ઞાને વિરાધક ગણાતું નથી. ४ो ५५ छे , “ अट्ठो त्ति जीए कजं " त्याह જેને પતિ અને ચેર આદિને ભય ઉપસ્થિત થયેલ હોય એવી પરિ. સ્થિતિમાં મૂકાયેલા સાધ્વીને અહીં અર્થ જાતા સાધ્વી કહેવામાં આવેલ છે. श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy