SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०५उ०२सू.२६ भावप्रबुद्धस्यकारणेसति आज्ञानतिक्रमणतानि०१३१ भोजनपरिणामेन भोजनपरिपाकेन-बुभुक्षयेत्यर्थः ३, तथा निद्राक्षयेण-निद्राया अपगमेन ४, स्वप्नदर्शनेन चेति ५ । जागरणस्य निद्राक्षयः साक्षात्कारणम् , निद्राक्षयस्य च शब्दस्पर्श भोजनपरिणामाः परम्परा कारणम् , अतो जागरणकारणस्य निद्राक्षयस्य हेतुत्वेन शब्दादीन्यपि जागरणकारणानि बोध्यानीति मू०२६॥ इत्थं कारणनिर्दे शपुरस्सरं द्रव्यप्रबुद्धमुक्त्या, सम्पति भावप्रबुद्धस्य कारणे सति जिनाज्ञानतिक्रमणतामाह म्लम्-पंचहिं ठाणेहिं समणे णिग्गंथेणिग्गंथिंगिण्हमाणे वा अवलंबमाणे वा गाइक्कमइ, तं जहा-निग्गंथिंच णं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओहाएजा, एत्थ णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइकमइ ॥१॥ णिग्गंथे णिग्गंथि दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा णाइकमइ ॥२॥ णिगंथे णिग्गंथि सेयंसि या पंकसि वा पणगंसि वा उदगंसि वा उक्कसमाणिं वा उवुज्झमाणिं या गिण्हमाणे वा अवलंबसोता हुआ प्राणी जग जाता है, इस प्रकार वह भूखसे भी जग जाता है, तथा निद्राका अपगम हो जाये तो भी वह जग जाता है तथा सोती हुई अवस्थामें स्वप्नके देखनेसे भी जग जाताहै । जागरणका साक्षात्का. रण निद्रा क्षय है और निद्राक्षयके शब्द श्रवण, स्पर्शोपलब्धि एवं भोजन परिणोम-बुभुक्षा ये सब परम्परा कारण हैं । इसलिये जागरणके कारण निद्राक्षयके हेतु होनेसे शब्दादिकोंको भी जागरणकी कारण यहां कहा गया है ऐसा जानना चाहिये ।। सू० २६ ॥ જાગી જાય છે, ઊંઘ પૂરી થવાથી પણ તે જાગી જાય છે, અને ઊંઘમાં સ્વમ દેખવાથી પણ તે જાગી જાય છે. જાગરણનું સાક્ષાત્કારણ નિદ્રા છે, અને શબ્દ શ્રવણ, સ્પર્શે પલબ્ધિ, ભૂખ અને સ્વપ્રદર્શન, આ બધાં નિદ્રાક્ષયના પરમ્પરા કારણે છે, તેથી તેઓ જાગૃતિના કારણભૂત નિદ્રાક્ષમાં હેતુરૂપ હોવાથી તેમને પણ જાગરણને કારણ રૂપે અહીં પ્રકટ કરવામાં આવ્યા છે, अम सभा . ॥ सू. २६ ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy