SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११४ टीका - पंचविहे आधारपकप्पे ' इत्यादि आचारप्रकल्पः - प्रकृष्टः कल्पः =प्रायश्चित्तरूपो यत्र सः मकल्पः, आचारस्य = आचाराङ्गस्य प्रकल्पः = निशीथाख्योऽध्ययनविशेष आचारप्रकल्पः, स च पश्चविधप्रायश्चित्तरूपकत्वात् पञ्चविधः । तथाहि - मासिकमुद्धातिकम् - मासेन निवृत्तं मासिकम्, उद्घातः = भागपातः सान्तरहानं वा, तद् विद्यते यत्र तत् उद्घा तिकम् । सार्द्धसप्तविंशतिदिनप्रमाणं प्रायश्चित्तं मासिकमुद्धातिकमुच्यते । लघुमासप्रायश्चित्तमित्यर्थः । उक्तंचात्र " अद्वेण छिन्नसेसं, पुव्वद्वेण तु संजुयं काउं । देज्जा लहुदाणं, गुरुदाणं तत्तियं चेब || १ || " छाया - अर्जेन छिन्नशेषं पूर्वार्द्धन तु संयुतं कृत्वा । स्थानाङ्गसुत्रे 9 दीयते लघुकदानं गुरुदानं तावदेव || इति । मासिकतपोऽधिकृत्य अस्या गाथाया भावार्थ एवं बोध्यः तथाहि मासे अर्जेन छिन्ने सति पञ्चदशदिनानि शिष्यन्ते । मासापेक्षया पूर्वस्य पूर्वतपसः पञ्चविंशतिदिनात्मकस्य अद्ध सार्द्धद्वादशकम् उभयसंकलनया सार्द्धसप्तविंशति प्रायश्चित्त रूप प्रकृष्टकल्प जहाँ होता है, वह प्रकल्प है, आचाराङ्गरूप आचारका जो प्रकल्प है, यह आचार प्रकल्प है, यह आचारप्रकल्प निशीथ नामक अध्ययन विशेष रूप है यह पूर्वोक्त रूपसे पांच प्रकारका है, क्योंकि यह प्रायश्चित्तका प्ररूपक होता है, वह मासिक उद्धातिक कहलाता है, इसे लघुमास प्रायश्चित्त कहा गया है। कहा भी है 'अद्वेण छिनसे से ' इत्यादि । मासिक तपकी अपेक्षासे इस गाथाका ऐसा अर्थहै, मासके आधे दिन पन्द्रह दिन होते हैं, मासकी अपेक्षासे २५ दिनात्मक पूर्वतपके आधे १२ ॥ दिन होते हैं, १५ और १२|| साढ़े बारहको परस्पर में जोड़ने से २७|| साडेसताईस होते हैं । लघु प्रायश्चित्त यदि एक मासका देना हो तो वह२७॥दिन काही પ્રાયશ્ચિત્ત રૂપ પ્રકૃષ્ટ કલ્પ જ્યાં હોય છે, તે પ્રકલ્પ છે. આચારાંગ રૂપ આચારના જે પ્રકલ્પ છે, તેનું નામ આચાર પ્રકલ્પ છે. તે આચાર પ્રકલ્પ નિશીથ નામના અધ્યયન વિશેષરૂપ છે. તેના પૂર્વોક્ત પાંચ પ્રકારો કહ્યાં છે તે પ્રાયશ્ચિત્તની પ્રરૂપણા કરે છે. માસિક ઉદ્ઘાતિકને લઘુમાસ પ્રાયશ્ચિત્ત પણ उडेछे, धुं पशु छे " अद्वेण छिन्न सेसं " धत्याहि માસિક તપની અપેક્ષાએ આ ગાથાના અર્થ આ પ્રમાણે થાય છે— માસથી અર્ધો દિવસ એટલે ૧૫ દિવસ થાય છે. માસની અપેક્ષાએ ૨૫ દિનાત્મક પૂર્વતપના અર્ધો દિવસા ૧૨૫ થાય છે. ૧૫ અને ૧૨ ને સરવાળે श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy