SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०२ सू०२३ आचारकल्पमेदनिरूपणम् ११५ दिनानि भवन्ति । एतावदिनात्मकं मासिकं लघुमायश्चित्तं दातव्यम् । गुरु प्रायचित्तं तु मासावधिकमेव दातव्यमिति ॥१॥ तथा-मासिकम् अनुद्घातिकम् न उद्घातिकम् अनुद्घातिकम्-यथाश्रुतमायश्चित्तं गुरुमायश्चित्तमित्यर्थः । एतत् त्रिंशदिनप्रमाणं भवतीति ॥२॥ ___ तथा-चातुर्मासिकम् चतुर्भिर्मासैनिर्वृ त्तम् चातुर्मासिकं तद्रूपम् उद्घातिकम्लघुचतुर्मासमायश्चित्तमित्यर्थः ॥३॥ तथा-चातुर्मासिकम् अनुद्घातिकम् गुरु चतुर्मासप्रायश्चित्तमित्यर्थः ॥४॥ तथा-आरोपणा-आरोप्यते इत्यारोपणा-मायश्चित्तानामुपर्युपर्यारोपणं यावत् षण्मासान्, तत ऊर्ध्वं तु भगवतो महावीरस्वामिनस्तीर्थे आरोपणा न भवति । अयं भाव:-" आरोवणाचडावणत्तिभाणियं होइ" छाया-आरोपणा आरोहणेति भाणितं भवति इति । यो हि यथाप्रतिसेवितः मालोचयति तस्य प्रतिसेवना-निष्पन्नमेव मासलघुमासगुरुप्रभृतिक दीयते, देना चाहिये और गुरु प्रायश्चित्त दिया जाये तो वह तो एक पूरे मास तककाही देना चाहिये १ तथा-मासिक अनुद्धातिक गुरु प्रायश्चित्त रूप होता है, और यह तीस दिनका होता है, जो प्रायश्चित्त चातुर्मासिक उद्घातिक होता है, वह ३ मास २७॥ दिनका होता है, इसे लघु चातु. मासिक प्रायश्चित्त भी कहा गया है, जो प्रायश्चित्त चातुर्मासिक अनुद्धातिक होता है, वह गुरु चातुर्मासिक होता है, अर्थात् पूरे चार मासका होता है, प्रायश्चित्तोंके ऊपर जो प्रायश्चित्त ६ मास तक लगातार दिये जाते हैं, वह आरोपणा है, इसके बाद महावीर स्वामीके शासनमें आरोपणा नहीं होती है, भाव यह है, "आरोवणा चडायणत्ति भाणियं होइ" आरोपणा आरोहणा कही गई है, जो प्राणी जैसे ૨છા સાડીસત્યાવીસ આવે છે. જે એક માસનું લઘુપ્રાયશ્ચિત્ત દેવું હોય તે પૂરા ૩૦ દિવસનું દેવાને બદલે ૨૭ સાડીસત્યાવીસ દિવસનું દેવું જોઈએ, જે ગુરુપ્રાયશ્ચિત્ત દેવું હોય તે તે પૂરા ૩૦ દિવસનું હોવું જોઈએ. આ પ્રકારના ૩૦ દિવસના પ્રાયશ્ચિત્તને માસિક અનુદ્ધાતિક કહે છે. જે પ્રાયશ્ચિત્ત ૩ માસ ૨ા દિવસનું દેવામાં આવે છે તેને લઘુચાતુમોસિક અથવા ચાતુ મસિક ઉદ્દઘાતિક કહે છે. પૂરા ચાર માસના પ્રાયશ્ચિત્તને ચાતુર્માસિક અનુદૂઘાતિક અથવા ગુરુચાતુર્માસિક કહે છે. સતત છ માસ પર્યન્તનું જે પ્રાયશ્ચિત દેવામાં આવે છે તેનું નામ આરોપણું છે. મહાવીર પ્રભુના શાસનમાં તેટલા સમય કરતાં વધારે સમયની આપણુ દેવામાં આવતી નથી, " आरोषणा चडावपत्तिमाणिय होइ" भारोपणाने साधु यामां आये श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy