SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०५ उ०२ सू०२० संयमासंयम निरूपणम् ____ मूलम् -पंचिंदिया णं जीवा असमारभमाणस्स पंचविहे संजमे कजइ, तं जहा-सोइंदियसंजमे जाव फासिदियसंजमे । पंचयिया णं जीवा समारममाणस्त पंचविहे असंजमे कजइ, तं जहा-सोइंदिय असंजमे जाय फासिदिय असंजमे। सव्यपाणभूयजीयसत्ताणं असमारभमाणस्स पंचविहे संजमे कजइ, तं जहा-एगिदिय संजमे जाय पंचिंदियसंजमे । सबपाणभूयजीवसत्ता णं समारममाणस्त पंचविहे असंजमे कजइ, तं जहा-- एगिदियअसंजमे जाव पंचिंदिय असंजमे ॥ सू० २०॥ छाया-पञ्चन्द्रियान् खलु जीवान् असमारभमाणस्य पश्चविधः संयमः क्रियते, तद्यथा-श्रोत्रेन्द्रियसंयमो यावत् स्पर्शेन्द्रियसंयमः । पञ्चेन्द्रियान खलु जीवान् समारभमाणस्य पञ्चविधोऽसंयमः क्रियते, तद्यथा-श्रोत्रेन्द्रियासंयमो यावत् स्पर्शन्द्रियासंयमः । सर्वपाणभूतजीवसत्वात् खलु असमारभमाणस्य पञ्चविधः संयमः 'पंचिदियाणं जीवा असमारभमाणस्स' इत्यादि सूत्र २० ॥ सूत्रार्थ-पञ्चेन्द्रिय जीवोंका संघटन आदि द्वारा उपमर्दन करनेका त्याग करनेरूप जो संयम है, वह पांच प्रकारका है जैसे-श्रोत्रेन्द्रिय संयम यावत् स्पर्शेन्द्रिय संयम इसी तरहसे संघह आदि द्वारा पञ्चेन्द्रिय जी. वोंका उपमर्दन करने रूप जो असंयम है, यह भी पांच प्रकारका है, जैसे-श्रोत्रेन्द्रिय असंयम यावत् स्पर्शन्द्रिय असंयम समस्त प्राण, भूत जीय एवं सत्वोंके संघटन आदि द्वारा मर्दन करनेका त्याग करनेवाले " पचिंदियाणं जीवा असमारभमाणस " त्याहસૂત્રાર્થ–પંચેન્દ્રિય જીવોનું સંઘઠ્ઠન આદિ દ્વારા ઉપમદન નહીં કરવા રૂપ જે સંયમ છે, તેના પાંચ પ્રકાર નીચે પ્રમાણે છે-શ્રોત્રેન્દ્રિય સંયમથી લઈને સ્પર્શેન્દ્રિય સંયમ પર્યન્તના પાંચે ઈનિદ્રાના સંયમ અહીં ગ્રહણ કરવા જોઈએ. એ જ પ્રમાણે સંઘદૃન આદિ વડે પંચેન્દ્રિય જીવોનું ઉપમર્દન કરવા રૂપ અસંયમને પણ નીચે પ્રમાણે પાંચ પ્રકાર પડે છે-શ્રોત્રેન્દ્રિય અસંયમથી લઈને સ્પર્શેન્દ્રિય અસંયમ પર્યન્તના પાંચ પ્રકારો અહીં ગ્રહણ કરવી જોઈએ. સમસ્ત પ્રાણુ, ભૂત, જી અને સર્વેનું સંઘઠ્ઠન આદિ દ્વારા મદન કરવાને ત્યાગ કરનાર જજ દ્વારા પાંચ પ્રકારના સંયમનું પાલન થાય श्री.स्थानांगसूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy