SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०४ स्थानाङ्गसूत्रे टीका-'एगिदियाणं ' इत्यादि एकेन्द्रियान् जीवान् असमारभमाणस्य-संघट्टादिना अनुपमर्दयमानस्य साधोः सप्तदशप्रकारेषु संयमेषु मध्ये पञ्चविधः पञ्चप्रकारकः संयमः क्रियते= भवति । कर्मणः संयमस्य कर्तृत्वेन विवक्षितत्वात् 'कृञ् ' धानुर्भवत्यों भवतीति बोध्यम् । संयमस्य पञ्चविधत्वमेवाह-तद्यथा-पृथिवीकायिकसंयमा संघट्टाघुपरमः ११ एवम्-अष्कायिकसयमः २, तेजस्कायिकसंयमः ३, वायुकायिकसंयमो ४ वनस्पतिकायिकसंयमश्च ५ बोध्यः । एतद्वैपरीत्येन पञ्चविधोऽसंयमो योध्य इति ॥ सू० १९॥ प्रतिपक्ष असंयमका कथन करते हैं 'एगिदियाणं जीवा असमारममाणस्स' इत्यादि सूत्र १९ ॥ संघट आदि द्वारा एकेन्द्रिय जीयका उपमर्दन नहीं करते हुए साधुको १७ प्रकारके संयममें से पांच प्रकारका संयम होता है। यहां "कृ" धातु " भवति" अर्थ में लिया गया है । वह पांच प्रकारका संयम ऐसा है, पृथिवीकायिक संयम यावत् वनस्पतिकायिक संयम यहां यावत्पदसे " अप्कायिक संयम, तेजस्कायिक संयम वायुकायिक संयम" इन तीन संयमोंका ग्रहण हुआ है। इन पांच संयमोंसे विरुद्ध पांच प्रकारका असंयम होता है । पृथिवीकायिक जीवोंका संघट्ट आदि करनेका त्याग करना यह पृथिवीकायिक संयम है, इसी तरहसे यावत् वनस्पतिका. यिक संयम तक कथन जानना चाहिये ॥ सू० १९॥ હવે સૂત્રકાર સંયમ અને સંયમના પ્રતિપક્ષ રૂપ અસંયમનું કથન કરે છે. " एगिदियाणं जीवा असमारभमाणस्स" त्या સંઘદૃન આદિ દ્વારા એકેન્દ્રિય જીવનું ઉપમન ( હત્યા) નહીં કરનારા સાધુ વડે ૧૭ પ્રકારના સંયમમાંથી પાંચ પ્રકારના સંયમનું પાલન થાય ७. डी 'कृ' धातु ' भवति' न अ भा १५२राये . सयभना ते पाय પ્રકાર નીચે પ્રમાણે સમજવા-(૧) પૃથ્વીકાયિક સંયમ, (૨) અપૂકાયિક સયમ (3) ते४२४1ि8 सयम, (४) वायुवि५ सयम भने (५) पन५तिथि: સંયમ. આ પાંચ સંયમોથી વિરૂદ્ધ પાંચ પ્રકારના અસંયમ હોય છે. પૃથ્વીકાયિક જીવોના સંઘટ્ટન આદિને ત્યાગ કરે તેનું નામ પૃથ્વીકાયિક સંયમ છે. એ જ પ્રમાણે અપૂકાયથી લઈને વનસ્પતિકાયિક પર્યન્તના સંયમ વિષે પણ સમજવું. એ સૂ. ૧૯ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy