SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६६ स्थानानसूत्रे अङ्गोपाङ्गत्रिकम् १८ अपि च सहननं यत्रऋषभनाराचम् १९ । प्रथममेव संस्थानं २० वर्णादि चतुष्कं २४ सुप्रशस्तम् ॥ २॥ अगुरुलघु२५ पराघातम्२६ उच्छवास:२७ आतपः २८ उद्योतः२९। सुप्रशस्ता विहगगतिः३० त्रसादिदशकं च ४० निर्माणम् ४१ ॥३॥ तीर्थ करेण सहिता द्विचत्वारिंशत् पुण्यप्रकृतयः ।। इति ॥ यद्वा-पुण्यानुबन्धि पुण्यपापानुवन्धि पुण्यभेदेन द्विविधमपि पुण्यम् प्रतिमाणिवैचिच्यादनन्तभेदमपि चा पुण्यमस्ति, तथापि पुण्यसामान्यादेकमिति । शरीर १२ आहारकशरीर १३ तैजसशरीर १४ कार्मणशरीर १५ अङ्गोपाङ्ग त्रिक-औदारिक अङ्गोपाङ्ग १६ वैक्रिय अङ्गोपाङ्ग १७ आहारक अङ्गोपाङ्ग १८ वज्र ऋषभनाराच संहनन १९ प्रथमसंस्थान २० प्रशस्तवर्ण २१ प्रशस्तगंध २२ और प्रशस्तरस २३ प्रशस्त स्पर्श २४ अगुरुलघु २५ पराघात २६ उच्छ्वास २७ आतप २८ उद्योत २९ प्रशस्त विहायोगति ३० सादिदश ४० निर्माण ४१ और तीर्थङ्करप्रकृति ४२ तथा-पुण्यानुबंधी पुण्य, एवं पापानुबंधी पुण्य, इस प्रकारसे भी पुण्य दो प्रकार का कहा गया है अथवा हरएक प्राणी में पुण्यप्रकृति की विचि. त्रता होने से अनन्तप्रकार का भी पुण्य कहा गया है परन्तु इतने प्रकार के भेदों वाला होने पर भी जो पुण्य को यहां एक कहा गया है वह सामान्य की अपेक्षा से ही कहा गया है ऐसा जानना चाहिये । (૧૧ થી ૧૫) તનુ પંચક એટલે કે ઔદારિક શરીર, વક્રિય શરીર, આહારક શરીર, તૈનમ શરીર અને કાશ્મણ શરીર. (૧૬ થી ૧૮) અંગે પાંગત્રિકઔદારિક અંગોપાંગ, વૈકિય અંગે પાંગ અને આહારક અંગોપાંગ, (૧૯) વા *मनराय सनन (२०) प्रथम स्थान, (२१) प्रशस्तवणु', (२२) प्रशस्त २स, (२३) प्रशस्त 14, (२४) प्रशस्त २५, (२५) शुरुमधु, (२९) ५२१. घात (२७) अश्यास, (२८) मात५, (२८) धोत, (३०) प्रशस्त विडायोति, ( 31 थी ४०) स ६A, (४१) निर्माण भने (४२) तीय ४२ प्रकृति. તથા પુણ્યાનુબંધી પુણ્ય અને પાપાનુબંધી પુણ્ય, એ પ્રમાણે પુણ્યના બે પ્રકારે કહ્યા છે. અથવા દરેક જીવમાં પુણ્યપ્રકૃતિની વિચિત્રતા હોવાથી પુણ્ય અનેક પ્રકારનું પણ કહ્યું છે. પુણ્ય આટલા પ્રકારના ભેદેવાળું હોવા છતાં પણ સામાન્યની અપેક્ષાએ તેને એક કહેવામાં આવ્યું છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy