SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० १ उ० १ सू० ११ पुण्यस्वरूपनिरूपणम् ६५ सायं १ उच्चागोयं २ नरतिरिदेवाउ५ नामएयाउ । मणुयदुगं ७ देवदुगं ९ पंचेंदियजाति १० तणुपणगं १५ ॥१॥ अंगोवंगतियं पि य १८ संघयण चज्जरिसहनारायं १९ । पढमंचिय संठाणं२० वभाइ चउक्क सुपसत्थं २४ ॥ २॥ अगुरुलहु२५ पराघायं २६ उस्सासं २७ आयवं च २८ उज्जोयं२९ । सुपसत्या विहगगई३० तसाइदसगं च ४० णिम्माणं ४१ ॥ ३॥ तित्थयरेण सहिया बायाला पुण्णगईओ ॥ छाया-सातम् १ उच्चगोनं २ नरतियग्देवायु म ५ एतास्तु । मनुजद्विकं ७ देवद्विकं ९ पञ्चेन्द्रियजातिः १० तनुपञ्चकम् १५॥१॥ कर्म का नाम पुण्य है यह पुण्य एक संख्यावाला है । यद्यपि पुण्यप्रकृतियां इन गाथाओं द्वारा ४२ कही गई हैं जैसे कि-सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नामएयाउ । मणुयदुगं ७ देवदुर्ग ९ पंचेंदिय जाति १० तणुपणगं १५ अंगोवंगतियं पि य १८ संघयणं वज्जरिमहनारायं १९ पढमं चिय संठाणं २० वनाइ चउकं सुपसत्यं २४ ॥२॥ अगुरुलघु२५ पराधायं २६ उस्सासं २७ आयवं च २८ उज्जोयं २९ सुपसत्था विहगगई ३० तसाइदसगं च ४० निम्माणं ४१-॥३॥ तित्थयरेणं सहिया चायाला पुण्णगईओ॥ सातावेदनीय १ उच्चगोत्र २ नरायु ३ तिर्यगायु ४ देवायु ५ मनु जद्विक ६ मनुष्यगति ७ मनुष्यगत्यानुपूर्वी-देवदिक-देवगति ८ देवगत्यानुपूर्वी ९ पञ्चेन्द्रियजाति १० तनुपञ्चक-औदारिक शरीर ११ चैक्रिय છે. આ પુય એક સંખ્યાવાળું છે. જો કે આ ગાથાઓ દ્વારા પુણ્ય પ્રવૃતિઓ ૪૨ કહી છે, છતાં પણ સામાન્યની અપેક્ષાએ તેને એક કહ્યું છે. તે પુણ્ય પ્રકૃતિઓ નીચે પ્રમાણે કહી છે– __ सायं १, उच्चागोयं.२, नरतिरियदेवोयु ५, नामएयाउ, मणुयदुगं ७, देवटुगं ९, पंचेंदियजाति १०, तणुपणगं १५, अंगोयंगतियापि१८, संघयर्ण वज्जरिसहनाराय १९, पढम चिय संठाणं २०, वन्नाइ चउछ सुयसत्थं २४, अगुरुलघु २५, पराघाय २६, उस्साय २७, आयव च २८, उज्जोय २९, सुपसत्याविहगगई ३०, तसाइ दसग' च ४०, निम्माणं ४१, तित्थयरेणं सहिया बायाला पुण्णगईओ॥ (१) सातावनीय, (२) अन्यगात्र, (3) नरायु, (४) तिय आयु, (५) हेपायु, (6) अने (७) मनुवि सेट (८) मनुष्यत्यानु:, (अने) दि-मेट (८) ana मने (6) पत्यानुपूर्वी, (१०) पद्रिय गति શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy