SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ૬૭૮ स्थानाङ्गसूत्रे नरकपृथिव्यधिकारान्नरक - नारक विशेषस्वरूपं प्ररूपयन् सूत्रत्रयीमादमूलम् - पंचमाएणं धूमप्पभाए पुढवीए तिन्नि निरयात्राससयसहस्सा पण्णत्ता १ । तिसृणं पुढवसु णेरड्याणं उसिणवेणा पण्णत्ता, तं जहा - पढमाए, दोच्चाए, तच्चाए २ । तिसुणं पुढवीसु रइया उसिणवेयणं पच्त्रणुभवमाणा विहरांति, तं जहा - पढमाए दोच्चाए तच्चाए ३ ॥ सू० २४ ॥ " छाया - पञ्चम्यां खलु धूमप्रभायां पृथिव्यां त्रीणि निरयावासशतसहस्राणि प्रज्ञप्तानि । त्रिषु खलु पृथिवीषु नैरयिकाणामुष्णवेदना प्रज्ञप्ता, तद्यथा- प्रथमायां द्वितीयायां तृतीयायाम् २ | त्रिषु खलु पृथिवीषु - नैरथिका उष्ण वेदनां प्रत्यनुभवन्तो विहरन्ति तद्यथा प्रथमायां द्वितीयायाम् तृतीयायाम् ३ ॥० २४|| टीका ' पंचमाएगं इत्यादि नवरं पञ्चम्यां धूममभापृथिव्यां नरकावासानां त्रीणि शतसहस्राणि त्रिलक्षनरकावासाः सन्तीति १ 'तिसुणं ' इत्यादि, तिसृषु प्रथम द्वितीय तृतीयासु पृथिवीषु नैर विकाणामुष्ण वेदना प्रज्ञप्ता, आसां तिसृणामुष्णस्वभावत्वात् २ | ते नैरविकास्तामुष्ण वेदनामनुभवविषयीजघन्य स्थिति तीन सागरोपम की हो गई है क्यों कि यह तीन सागरो पम की उत्कृष्टस्थिति शर्कराप्रभा के नारकियों की है ।। सू० २३ ।। नरकपृथिवी के संबंध को लेकर अब सूत्रकार नरक और नारक के विशेष स्वरूप का कथन करने के लिये सूत्रत्रयी कहते हैं - ( पंचमाएणं धूमाभा पुढवीए ) इत्यादि । टीकार्थ- पांचवीं धूमप्रभा पृथिवीमें तीन लाख नरकावास हैं, प्रथम नरक, द्वितीयनरक और तृतीय नरक इन तीन नरकों में उष्णवेदना है क्यों कि ये तीन नरक उष्ण स्वभाववाले हैं, इन तीन नारकों में रहने वाले શરાપ્રભા નરકના નારકોની ઉત્કૃષ્ટસ્થિતિ ત્રણ સાગરે પમની હાવાથી ત્રીજી વાલુકાપ્રભા નરકના નારકની જઘન્યસ્થિતિ પણ ત્રણ સાગરોપમની કહી છે. સૂ ૨૩ નરક પૃથ્વીના સબંધને અનુલક્ષીને હવે સૂત્રકાર નરક અને નારકના સ્વરૂપનું વિશેષ કથન કરતાં ત્રણ સૂત્રનું પ્રતિપાદન કરે છે. " पंचमाइएणं धूमप्पभाए पुढवीर " त्याहि શ્રી સ્થાનાંગ સૂત્ર : ૦૧ ――― ટીકા-ધૂમપ્રભા નામની પાંચમી નરકમાં ત્રણુ લાખ નરકાવાસ છે પહેલી, ખીજી અને ત્રીજી, આ ત્રણ નરકેટમાં ઉષ્ણવેદનાના સદ્ભાવ હાય છે, કારણ કે તે ત્રણ નરકે ઉષ્ણસ્વભાવવાળી છે. તે ત્રણુ નરકામાં રહેનારા તારકા ઉષ્ણુ
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy