SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ सुधा टोका स्था०३ उ०१ सू० २५ क्षेत्रविशेषस्वरूपनिरूपणम् १७९ कुर्वन्ति नवा ? इत्यत्राह-'तिसुणं ' इत्यादि, आस्वेव पूर्वोक्तासु तिसृषु पृथिवीषु नैरयिका उष्ण वेदना प्रत्यनुभवन्तः । उष्ण वेदनाया अनुभवं कुर्वाणास्तिष्ठन्ति । अा यत्-नारकाणामुष्णवेदनां कथयित्वा पुनवेदनानुभवकथनं तवेदनायाः सातत्यप्रदशनार्थमिति ३ ॥ सू० २४ ।। क्षेत्राधिकारात् क्षेत्र विशेषस्वरूपं निरूपयन् मूत्रद्वयमाह मूलम्-तओ लोगे समा सपक्खि सप्पडिदिसिं पण्णत्ता, तं जहा-अप्पइटाणे णरए, जंबुद्दीवे दीवे, सवठ्ठसिद्धे महाविमाणे १ । तओ लोगे समा सपक्खि सप्पडिदिसिं पण्णत्ता, तं जहा-सोमंतएणं णरए, समयखेत्ते ईसीपब्भारा पुढवी ॥सू०२५ ___ छाया--त्रीणि लोके समानि सपक्षं सप्रतिदिक् प्रज्ञप्तानि, तद्यथा अप्रतिष्ठानो नरकः, जम्बूद्वीपो द्वीपः, सर्वार्थसिद्ध महाविमानम् १। त्रीणि लोके समानि सपक्षं सपतिदिक् प्रज्ञप्ता, तद्यथा-सीमान्तकः खलु नरकः, समयक्षेत्र, ईषत्मा. म्भारा प्रथिवी ।। मु०२५ ॥ टीका-'तो' इत्यादि । लोके त्रीणि वस्तूनि समानि-तुल्यानि त्रया. णामपि योजनलक्षप्रमाणत्वात् , सपक्ष-पक्षाणां-दक्षिणवामादिपार्थानां सदृशतासमता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः । सप्रतिदिक्-प्रतिनैरयिक उष्णवेदना का अनुभव करते हैं। यहां नारकों के उष्णवेदना का कथन करके जो पुन: इस वेदना का अनुभव उनमें कहा गया है उसका कारण उस वेदना का वहां सातत्य दिखलाना है । सू०२४ ॥ क्षेत्राधिकार को लेकर अब सूत्रकार क्षेत्रविशेष के स्वरूप का निरुपण करते हैं-( तो लोगे समा सपक्खि इत्यादि । टीकार्थ-लोकमें तीन वस्तुएँ तुल्य कही गईहैं यह तुल्यता योजनलक्षणप्रमाण की अपेक्षा से जाननी चाहिये तथा पार्श्व भागों में समानता વેદનાને અનુભવ કરે છે. અહીં નારકોની ઉષ્ણવેદનાનું કથન કરીને ફરીથી તે વેદનાને અનુભવ કરવાની જે વાત કરી છે તેનું કારણ એ છે કે સૂત્રકાર તે વેદનાનું ત્યાં સાતત્ય પ્રકટ કરવા માગે છે. એ સૂ. ૨૪ ક્ષેત્રાધિકારના સંબંધને લઈને હવે સૂત્રકાર ક્ષેત્રવિશેષના સ્વરૂપનું નિરૂ५॥ ४२ छ-" तओ लोगे समा सपक्खि" त्याह ટીકાર્યું–લેકમાં ત્રણ વસ્તુઓ તુલ્ય (સમાન) કહી છે. આ તુલ્યતા જનલક્ષ પ્રમાણુની અપેક્ષાએ, તથા પાર્ધ ભાગોમાં સમાનતા અને દિશા અને વિદિ. શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy