SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ सुधाटाका स्था०३उ०१सू० १४ धर्माचार्यादीनामशक्यप्रतिकारित्वनिरूपणम् ६४३ रपि तस्मिन् धर्मे उपदेशदानादिना स्थिरीकर्ता भवति तदा स तस्य धर्माचार्यस्य प्रत्युपकर्ता भवतीत्यर्थः । एवं करणेनैव स धर्माचार्यस्य निर्मणो भवतीति भावः, उक्तश्च"जो जेण जम्मि ठाणम्मि ठाविओ दंसणे व चरणे वा। सो त तओचुयं त-म्मिचे काउंभवे निरिणो ॥१॥” इति । छाया-यो येन यस्मिन् स्थाने स्थापितः दर्शने वा चरणे वा । स तं ततश्च्युतं तस्मिन्नेव कृत्वा भवेद् निणः ॥ सू० १४ ॥ धर्म स्थापनेन चास्य भवच्छेदरूपः प्रत्युपकारः कृतःस्यादिति धर्मस्य भवच्छेदकारणतामाह मूलम्-तीहि ठाणेहि संपण्णे अणगारे अणादियं अणवदग्गं दीहमद्धं चाउरतं संसारकंतारं वीईवएज्जा, तं जहा-अणिदाणयाए, दिहिसंपन्नयाए जोगवाहियाए ॥ सू० १५॥ छाया-त्रिभिः स्थानैः संपन्नोऽनगारः अनादिकमनवदनं दीर्घाद्धं चातुरन्तं संसारकान्तारं व्यतिव्रजति, तद्यथा-अनिदानतया दृष्टिसंपन्नतया, योगवाहितया ॥ ॥ सू० १५॥ प्रत्युपकारकर्ता होना चाहता है तो वह देव जब वे धर्माचार्य केवलिप्रज्ञप्त धर्म से पतित हो जावें फिर से उन्हें उस जिनप्रणीत धर्म में स्थिर कर देता है, तो इस प्रकार से वह उनके कृत उपकार का प्रत्युपकार का हो जाता है अर्थात् उनके कृत उपकार से वह उऋण हो जाता है। कहा भी है-"जो जेण जम्मि ठाणम्मि" इत्यादि ॥ सू०१४ ॥ धर्म में स्थापित करने से जीव का भवच्छेद रूप प्रत्युपकार हो सकता है-इस तरह धर्म भवच्छेद का कारण होता है यही बात अब કદાચ કેઈ કારણે તે ધર્માચાર્ય કેવલિપ્રજ્ઞપ્ત ધર્મથી પતિત થઈ જાય, અને તે દેવ કઈ પણ ઉપાયે તેમને ફરીથી તે ધર્મમાં સ્થિર કરી દે, તે જ તેના દ્વારા તેના ઉપકારને બદલે વાળી શકાય છે. કેવલી પ્રજ્ઞત ધર્મને માગે તેમને વાળી લઈને જ તે તેમના આત્માનું કલ્યાણ કરી શકે છે અને એ शते ते तमनु यीश छ. [ ५५ छ -"जो जेण जम्मि ठाणम्मि" त्याहि ॥ सू. १४ ॥ ધર્મમાં સ્થાપિત કરવાથી જીવને ભવ છેદરૂપ પ્રત્યુપકાર થઈ શકે છે. આ રીતે ધર્મ ભાવ છેદમાં કારણભૂત બને છે. એજ વાત હવે સૂત્રકાર પ્રદ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy