SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे प्राणातिपातादि निषेधव गुप्तिसद्भावे भवतीति गुप्तिप्ररूपणां तत्सम्बन्धा द्दण्डरूपणां चाह मूलम् -- तओ गुत्तीओ पण्णत्ताओ, तं जहा--मणगुत्ती वइगुत्ती कायगुत्ती | संजयमणुस्साणं तओ गुत्तीओ पण्णत्ताओ, तं जहामणगुती वइगुत्ती काय गुत्ती । तओ अगुत्तीओ पण्णत्ताओ तं जहामण अगुती वइ अगुत्ती काय अगुत्ती । एवं नेरइयाणं जाव थणियकुमाराणं, पंचिंदियतिरिक्खजोणियाणं, असंजतमणुस्साणं, वाणमंतराणं, जोइसियाणं, वैमाणियाणं ॥ तओ दंडा पण्णत्ता, तं जहा --मणदंडे व दंडे कायदंडे । नेरइयाणं तओ दंडा पण्णत्ता, तं जहा --मणदंडे व दंडे कायदंडे, विगलिंदियवज्जं जाव वेमाणियाणं ॥ सू० ७ ॥ - छाया - तिस्रो गुप्तयः प्रज्ञताः, तद्यथा मनोगुप्तिः, वाग्गुप्तिः, कायगुप्तिः । संयतममनुष्याणां तिलो गुप्तयः प्रज्ञप्ताः, तद्यथा - मनोगुप्तिः, वाग्गुप्तिः कायगुप्तिः । तिस्रोगुप्तयः प्रज्ञप्ताः, तद्यथा - मनोऽगुप्तिः वागगुप्तिः, कायागुतिः । एवं नैरयिकाणां यास्तव कुमाराणां पञ्चेन्द्रियतिर्यग्योनिकानाम्, असंयतमनुष्याणां वानव्यन्तराणां ज्यतिष्काणां वैमानिकानाम् । त्रयोदण्डाः प्रज्ञताः, तद्यथा - मनोदण्डः, वाग्दण्डः, कायदण्डः । नैरयिकाणां त्रयो दण्डाः प्रज्ञताः, तद्यथा - मनोदण्डः, वाग्दण्डः, कायदण्डः । विकलेन्द्रियवर्ज यावद् वैमानिकानाम् ॥ २७ ॥ ५१० - भज है वह मङ्गल हैं धर्मदेव का नाम दैवत हैं, " चैत्य " यह पद "चिती संज्ञाने " धातु से बना हैं इसका अर्थ सम्मक् ज्ञान से जो युक्त होता है यह है ।। सू०६ ॥ प्राणातिपात आदिका निषेध गुप्तिके सद्भावमें होता है, इस कारण अब सूत्रकार गुप्तिकी प्ररूपणा और उसके सम्बन्ध से दण्डकी प्ररूपणा करते हैं-'तओ गुत्तीओ पण्णत्ताओ' इत्यादि । नाम हैवत छे. " चैत्य " चैत्य यह " चिती संज्ञाने " धातुभांथी मन्युं छे. જે સમ્યક્ જ્ઞાનથી યુક્ત હોય છે તેને જ ચૈત્યરૂપ માનવામાં આવે છે. સૂ. ૬ ગુપ્તિના સદૂભાવમાંજ પ્રાણાતિપાત આદિના નિષેધ સભવી શકે છે. તે કારણે હવે સૂત્રકાર ગુપ્તિની પ્રરૂપણા કરે છે અને ત્યારબાદ તેનાથી વિષरीत सेवा उनी अड्याउरे छे–“ तओ गुत्तीओ पण्णत्ताओ" इत्याहि શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy