SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ सुधा टोका स्था० ३ उ०१ सू० ५ योगस्वरूपनिरूपणम् ५८३ १ - आग मे - मज्ञापनायां यथा - " कइविणं भंते पओगे पण्णत्ते ' इत्यादि । आवश्यके करणतयोक्तं तथाहि - ' जुंजण करणं तिविहं ' इत्यादि । छाया -- संकल्पः संरम्भः परितापकरो भवेत् समारम्भः । आरम्भ उपद्रवतः शुद्धनयानां तु सर्वेषाम् ॥ १ ॥ इति । 6 इदं करणत्रयं चतुर्विंशतिदण्डकेषु भवतीत्याह - निरंतरं ' इत्यादि । निरन्तरं अन्तररहितं नारकादारभ्य वैमानिकपर्यन्तानां सर्वेषामपि वाच्यमिति भावः । नवरं संरम्भकरणमसंज्ञिनां पूर्व भवसंस्कारानुवृतिमात्रतया विभावनीयमिति ||५|| - आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन् सूत्रचतुष्टयमाह-मूलम् - तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरेंति, तं जहा - पाणे अइवाइत्ता भवइ १, मुसंवइत्ता भवइ २, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ३, इच्चेएहिं तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरेंति १ । तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पकरेंति, तं जहा णो पाणे अइवाइत्ता भवइ १, णो मुसंवइत्ता भवइ२, तहारूवं समणं वा माहणं वा फासुएसणिजेणं असणपाणखाइमसाइमेणं पडिला भित्ता भवइ ३, इच्चे एहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पकरेंति २ त्रय चौवीस दण्डकों में होता है । इसीलिये यहां " निरंतर " ऐसा पाठ कहा गया है । नारक से लेकर वैमानिक तकके सब जीवों को यह करणत्रय होता है, यहां एकेन्द्रिय और विकलेन्द्रियों का वर्जन नहीं कहा है । असंज्ञी जीवों का संरंभकरण पूर्वभव के संस्कार की अनुवृत्ति मात्ररूप से समझना चाहिये || सू०५ ॥ આ કરણયને સદ્ભાવ ચોવીશે દંડકામાં હેાય છે, તે કારણે અહીં “ નિર'તર ” શબ્દના પ્રયાગ કર્યાં છે. નારકોથી લઈને વૈમાનિકા પન્તના સઘળા જીવેામાં આ ત્રણે કરણાના સદ્ભાવ હાય છે એકેન્દ્રિય અને વિકલેન્દ્રિય જીવેામાં પણ આ કરણત્રયને સદ્ભાવ રહે છે, અસ’જ્ઞી જીવામાં સરભ’ કરણ પૂર્વભવના સ’સ્કારની અનુવૃત્તિ માત્ર રૂપે સમજવુ' જોઇએ. ૫ સૂ. પા શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy