SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०३ उ० १ ० ५ योगस्वरूपनिरूपणम् ५७५ छाया-त्रिविधो योगः प्रज्ञप्तः, तद्यथा-मनोयोगः, वाग्योगः, काययोगः । एवं नैरयिकाणां विकलेन्द्रियवर्णानां यावद् वैमानिकानाम् ६ । त्रिविधः प्रयोगः, प्रज्ञतः, तद्यथा - मनः प्रयोगः, वाक्प्रयोगः, कायप्रयोगः । यथा योगो विकलेन्द्रियवनां तथा प्रयोगोऽपि २ । त्रिविधकरणं प्रज्ञप्तं, तद्यथा - मनःकरणं, वाक्करणं कायकरणम् । एवं विकलेन्द्रियवजे यावद् वैमानिकानाम् । त्रिविधं करणं प्रज्ञप्तं, तद्यथा - आरम्भकरणं, संरम्भकरणं, समारम्भकरणम् । निरन्तर वैमानिकानाम् ४० ५ ॥ टीका- " दिविहे जोगे ' इत्यादि । योजनं योगः - व्यापारः । इह वीर्यान्तरायक्षयक्षयोपशम-समुस्थल विधविशेष प्रत्ययमभिप्रायाऽनभिप्रायपूर्वमात्मनो वीर्यं योगः प्रोच्यते । उक्तञ्च "E जोगो वीरियं थामो, उच्छाह परकमो तहा चेट्ठा । सत्ती सामत्थं ति य, जोगस्स हवंति पज्जाया ॥ १ ॥ ये सब योगवाले होते हैं इसलिये सूत्रकार अब योग की प्ररूपणा करते हैं - ( तिविहे जोगे पण्ण से) इत्यादि । " टीकार्थ - " योजनं योगः” इस व्युत्पत्ति के अनुसार योग शब्द का अर्थ व्यापार है वीर्यान्तराय कर्म के क्षय और क्षयोपशम से समुत्थ जा लब्धिविशेष वह लब्धिविशेष है कारण जिसका ऐसा जो अभिप्राय एवं अनभप्रायपूर्वक आत्मा का वीर्य है उसका नाम योग है तात्पर्य इस कथन का ऐसा है कि आत्मप्रदेशों का जो परिस्पन्द कम्पन व्यापार होता है वह योग कहा गया है आत्मप्रदेशों में यह कम्पन व्यापार वीर्यान्तर कर्म के क्षय से या क्षयोपशम से तथा पुद्गलों के आलम्बन से होता है। कहा भी है-" जोगो वीरियं थामो इत्यादि । यह योग दो ઉપર્યુક્ત ( ઉપર કહ્યા પ્રમાણે) બધાં જીવા યાગયુક્ત હાય છે, તેથી सूत्रकार हवे योगनी अ३पा ४रे छे - " तिविहे जोगे पण्णत्ते " इत्यादिटीडार्थ - " योजनं योगः " मा व्युत्पत्ति अनुसार योग शब्हनो अर्थ व्यापार ( પ્રવૃત્તિ ) છે. વીર્યાન્તરાય કર્માંના ક્ષય અને ક્ષયાપશમથી જન્ય લબ્ધિવિશેષ જેનું કારણ છે એવું જે અભિપ્રાય અને અભિપ્રાયપૂર્વક આત્માનું વીય છે, તેનું નામ ચેગ છે. આ કથનનું તાત્પર્ય નીચે પ્રમાણે છે-આત્મપ્રદેશાનું જે પરિસ્પન્દન ( કમ્પન વ્યાપાર ) થાય છે, તેને ચાગ કહે છે. આત્મપ્રદેશેામાં તે કમ્પન વ્યાપાર વીર્યાન્તરાય કર્મના ક્ષયથી અથવા ક્ષયપશમથી તથા युद्धसोना मासभ्णनथी थाय छेउ पशु छे -" जोगो वीरियं थामो " त्याहि. શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy