SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे ५७६ छाया - योगो वीर्य स्थाम उत्साहः पराक्रमस्तथा चेष्टा । " शक्तिः सामर्थ्यामिति च योगस्य भवन्ति पर्यायाः ॥ १ ॥ इति । स च द्विधा - सकरणोऽकरणश्च तत्रालेश्यस्य केवलिनः कृत्स्नयोर्ज्ञेय दृश्ययोरर्थयोः केवलं ज्ञान दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघोवीर्य विशेषः सोsकरणः अस्य नेहाधिकारः, सकरणस्यैवाधिकारात् युज्यते जीवः कर्मभियेन स योगः " कम्मं जोगनिमित्तं बज्झइ' इति वचनात् । यद्वा- युङ्क्ते - प्रयुङ्क्ते यं पर्यायं स योगः -- बीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति । उक्तंच- मणसा वयसा कारण वात्रि जुत्तस्त वीरियपरिणामो । जीवस्स अप्पणिज्जो स जोगसन्नो जिणक्खाओ ॥ १ ॥ तेओ जोगेण जहा, रत्तत्ताई घडस परिणामो । जीवकरणपओए, वीरियमवि तहष्पपरिणामो ॥ २ ॥ 66 छाया - मनसा वचसाकायेन वाऽपियुक्तस्य वीर्यपरिणामः । जीवस्य आत्मीयः स योगसंज्ञो जिनाख्यातः ॥ १ ॥ तेजोयोगेन यथा रक्तत्वादिः घटस्य परिणामः । जीवकरणपयोगः, वीर्यमपि तथाऽऽत्मपरिणामः ॥ १ ॥ इति । प्रकार का होता है सकरण और अकरण इनमें अकरण योग जो अलेइय केवली हैं वे जब कृत्स्न ज्ञेय और दृश्य इन दो पदार्थों में केवलज्ञान और केवल दर्शन को उपयुक्त करते हैं उस समय उनके जो अपरिस्पन्दात्मक अप्रतिघ वीर्यविशेष होता है वह अकरणयोग है, इस अकरण योग का यहां अधिकार नहीं है केवल सकरण योग का ही अधिकार है इससे जीव जिसके द्वारा कर्मों से युक्त होता है वह योग है क्यों कि " कम्म जोगनिमित्तं बज्झइ " ऐसा वचन है अथवा " युङ्क्ते इति योग:" इसके अनुसार वीर्यान्तराय कर्म के क्षयोपशम से जनित जो जीवका परिणामविशेष है वह योग है। कहा भी है-" मणसा वयसा 99 ते योजना में अहार छे - (१) स४२शु भने (२) अर. અલેશ્ય કેવલી જ્યારે કૃત્સ્વ જ્ઞેય ( સપૂર્ણ જાણુવા ચેાગ્ય ) પટ્ટા અને દૃશ્ય, આ એ પદાર્થોમાં કેવલજ્ઞાન અને કેવલ દશનને ઉપયુક્ત કરે છે, તે સમયે તેમનામાં જે અપસ્પિ‘દાત્મક અપ્રતિઘ વીય વિશેષ હોય છે, તેનું નામ અકરણ ચેત્ર છે. તે અકરણ ચેગના અધિકાર અહીં ચાલુ નથી, અહીં તે સકરણ ચેાગના જ અધિકાર ચાલી રહ્યો છે. જીવ જેના દ્વારા કર્મોથી યુક્ત થાય છે, तेनु' नामक योग है २ है - " कम्मं जोग निमित्तं बज्झइ " येवु शास्त्रनु वयन छे अथवा “युङ्क्ते इति योगः " व्यापार पुरे तेनुं नाम योग छे. या व्युત્પત્તિ અનુસાર વીર્યાન્તરાય કર્મના ક્ષર્ચાપશમથી જનિત જે જીવતું શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy