SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ ३० १ सू० २ विकुर्वण स्वरूपनिरूपणम् ५६३ _त्रयाणामप्येषां देवेन्द्रादीनां वैक्रियकरणादिशक्तिसंपन्नत्वादिन्द्रत्वमिति सामान्यतो विकुर्वणा सूत्रत्रयमाह-- मूलम्--तिविहा विउठवणा पण्णत्ता तं जहा-बाहिरए पोग्गले परियाइत्ता एगा विउठवणा १, बाहिरए पोग्गले अपरिया इत्ता एगा विउव्वणा २, बाहिरए पोग्गले परियाइत्तावि अप. रियाइत्तावि एगा विउव्वणा ३॥१॥ तिविहा विउठवणा पण्णत्ता, त जहा-अब्भंतरए पोग्गले परियाइत्ता एगा विउव्वणा १, अब्भंतरए पोग्गले अपरियाइत्ता एगा विउव्वणा२, अब्भंतरए पोग्गले परियाइत्तावि अपरियाइत्तावि एगा विउठवणा ३।२। तिविहा विउव्वणा पण्णत्ता तं जहा- बाहिरब्भंतरए पोग्गले परियाइत्ता एगा विउव्वणा१, बाहिरब्भंतराए पोग्गले अपरि याइत्ता एगा विउवणा२, बाहिरब्भंतरए पोग्गले परियाइत्तावि अपरियाइत्तावि एगा विउवणा ३ ॥३॥ सू० २ ॥ ___ छाया-त्रिविधा विकुर्वणा प्रज्ञप्ता, तद्यथा-बाह्यान् पुद्गलान् पर्यादाय एका विकुर्वणा १, बाह्यान् पुद्गलान् अपर्यादाय एका विकुर्वणा २, बाह्यान् पुद्गलान् पर्यादायापि अपर्यादायापि एका विकुर्वणा ३ । २ । त्रिविधा विकुर्वणा प्रज्ञप्ता, तद्यथा-आभ्यन्तरान् पुद्गलान् पर्यादाय एका विकुर्वणा १, आभ्यन्तरान् पुद्गलान् अपर्यादाय एका विकुर्व गा२, आभ्यन्तरान पुद्गलान् पर्यादायापि अपर्यादायापि एका विकुर्वणा ३ ।२। त्रिविधा विकुर्वणा प्रज्ञप्ता, तद्यथा बाह्यभ्यन्तरान् पुद्गलान् पर्यादाय एका विकुर्वणा१, बाह्याभ्यन्तरान् पुद्गलान् अपर्यादाय एका विकुवणार, बाह्यभ्यन्तरान् पुद्गलान् पर्यादायापि अपर्यादायापि एका विकुर्वणा ३३॥ इन तीनों देवेन्द्रादिकों में वैक्रिय करने की शक्ति से संपन्नता रहती है इसलिये इनमें इन्द्रता है इसी बात को लेकर अब सूत्रकार सामान्यरूप से विकुर्वणा संबंधी तीन सूत्रकहते हैं-(तिविहा विउव्वणा पण्णत्ता) इत्यादि। ઉપર્યુક્ત ત્રણે પ્રકારના ઈન્દ્રો વિમુર્વણ શક્તિવાળા હોય છે. તેથી જ તેઓમાં ઈન્દ્રતા છે. એ જ સંબંધની અપેક્ષાએ હવે સૂત્રકાર સામાન્ય રૂપે वि । समधी ११ सूत्र ४ छ-" तिविहा विउठवणा पण्णत्ता" त्याल, શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy