SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०२ उ०४ सू० ४४ असिद्धजीवस्वरूपनिरूपणम् ५१५ आहारकाः ओजोलोमकवलभेदभिन्नाहारविशेषग्राहिणः, अनाहारकाः-विग्रहगतिसमापन्नादयश्चत्वारः। उक्तश्व-" विग्गहगइमावण्णा १, केवलिणो समोहया २ अयोगी ३ य। सिद्धा ४ य अणाहारा, सेसा आहारगा जीवा ।। छाया-विग्रहगति मापन्नाः १ केवलिनः समवहताः (समुद्धातावस्थावर्तिनः) २, अयोगिनश्च ३। सिद्धाश्च ४ अनाहाराः, शेषा आहारका जीवाः ॥११! इति । भाषकाः-भाषापर्याप्ति पर्याप्ताः, अभाषकाः-भाषापर्याप्ति रहिताः अयोगिनः सिद्धाश्च ११। चरमा:-येषां चरमो भवो भविष्यति मोक्षगामिन इत्यर्थः, अचरमा:-येषां भव्यत्वे सत्यपि चरमो भवो न भविष्यति, मोक्षं न प्राप्स्यन्तीत्यर्थः १२। सशरीरिणः-सह यथासम्भव पञ्चविधशरीरेण वर्तन्ते ये ते सशरीरा आत्मप्रदेशाः ते विद्यन्ते येषां ते तथोक्ताः-संसारिणः अशरीरिणः-शरीररहिताः सिद्धा इत्यर्थः १३ ॥ सू० ४४ ॥ का दूसरा नाम दर्शनोपयोग है ९ आहारक-ओज आहार, रोम आहार और कवलाहार इन भेद वाले आहारविशेष को ग्रहण करने वाले जीव आहारक हैं और विग्रहगति समापन्न आदिक चार जीव अनाहारक हैं। कहा भी है-(विग्गहगइमावण्णा ) इत्यादि। विग्रहगति समापनक जीव १, समुद्घातावस्था युक्त केवलि जीव २ अयोगिजीव ३ और सिद्धजीव ४ ये चार जीव अनाहारक होते हैं १०। भाषक-भाषापर्याप्ति से पर्याप्त हुए जीव, अभाषक-भाषापर्याप्ति से रहित जीव, अयोगि जीव, सिद्ध जीव ११, चरमजीव-मोक्षगामी जीव, अचरमजीव-भव्यत्व भाव से विशिष्ट होने पर भी जिनका चरमभव नहीं होगा-जो मोक्ष को प्राप्त नहीं करेंगे ऐसे जीव १२, तथा (૧૦) એજ આહાર, રોમ આહાર અને કવલાહાર, આ ભેજવાળા આહાર વિશેષને ગ્રહણ કરનારા જીવોને આહારક કહે છે અને વિગ્રહગતિ સમાપન माहि या२ मिना २४ गाय छे. अद्यु ५५ छ-" विग्गहगइमावण्णा" ઇત્યાદિ-વિગ્રહગતિ સમાપનક જીવ, સમુદઘાતાવસ્થાયુક્ત કેવલિ જીવ, અગી જીવ અને સિદ્ધ જીવ, આ ચાર પ્રકારના છ અનાહારક હોય છે (૧૧) ભાષક અને અભાષક જી. ભાષાપર્યાપ્તિથી પર્યાપ્ત થયેલા ને ભાષકમાં અને ભાષા પર્યાતિથી રહિત છને-અગિ જીવ અને સિદ્ધ જીવ-અભાષકમાં સમાવેશ થાય છે. (૧૨) ચરમ જીવ–મેલગામી જીવ અને અચરમ જીવ. ભવ્યત્વ ભાવ સંપન્ન હોવા છતાં જેમને ચાલુ ભવ ચરમભવ નથી એવા જીવને અચરમ જી કહે છે. (૩) સશરીરી જીવ-યથા સંભવ પાંચ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy