SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५०१ सुधा टीका स्था० २ ० ४ सू० ४२ पल्योपम लागरोपमनिरूपणम् एवम् अनयैवरीत्या द्वाभ्यां स्थानाभ्यामात्मा केवलां बोधि बुध्यते, इत्यारभ्य ' केवलं मनः पर्यवज्ञानमुत्पादयति ' इत्यन्तं सर्वं बोध्यम् । केवलज्ञानं तु कर्मणां क्षयादेवोत्पद्यत इति तन्नात्र गृहीतम् । इह च यद्यपि बोध्यादयः सम्यक्त्वचारित्ररूपत्वात् केवलेन क्षयेण केवलेन उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति । श्रवणादीनि मनः पर्यवपर्यन्तानि तु क्षयोपशमे नैव भवन्तीति सर्वसाधारणः क्षयोपशमः पदद्वयेनोक्त इति ॥ सू० ४१ ॥ बोधि-मतिश्रुतावधिज्ञानानि चोत्कर्षतः षट्षष्टिसागरोपम स्थितिकानि भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्वितयमरूपणामाह - मूलम् — दुविहे अद्धोमिए पन्नत्ते, तं जहा- पलिओवमेचेव सागरोवमे चेव । से किं तं पलिओवमे ?, पलिओवमे "जं जोयणवित्थिणं, पल्लं एगाहियप्परूढाणं । होज्जणिरंतरणिचियं, भरियं वालग्गकोडीणं ॥ १ ॥ वाससए वाससए, एक्केके अवहडम्मि जो कालो । सो कालो बोद्धव्वो, उवमा एगस्स पलस्स ॥ २ ॥ एएसिं पलाणं कोडाकोडी हवेज्ज दसगुणिया तं सागरोवमस्स उ, एगस्स भवे परीमाणं ॥ ३ ॥ सू० ४२ ॥ नहीं हुआ है कि यह ज्ञान ज्ञानावरण कर्म के सर्वथा क्षय से ही उत्पन्न होता है यद्यपि बोधि आदिक सम्यक्त्वचारित्ररूप होने से केवल क्षय से और केवल उपशम से होते हैं- परन्तु ये क्षयोपशम से भी होते हैं क्यों कि श्रवणादिक से लेकर मनः पर्यव तक ज्ञान क्षयोपशम से ही होते हैंइसी कारण सर्व साधारण क्षयोपशम इस पदद्वय से कहा गया है ।। सू. ४१ ॥ કરવામાં આવેલ છે. કેવળજ્ઞાનને ગ્રહણ નહી કરવાનું કારણ એ છે કે તે જ્ઞાન તેા જ્ઞાનાવરણુ કમના સર્વથા ક્ષયથી જ ઉત્પન્ન થાય છે. જો કે એધિ આદિક સમ્યક્ત્વ ચારિત્રરૂપ હોવાથી કેવળ ક્ષય વડે અને કેવળ ઉપશમ વડે જ પ્રાપ્ત થાય છે. પરન્તુ તે ક્ષયે પશમ વડે પણ પ્રાપ્ત થાય છે, કારણ કે શ્રવણાદિકથી લઇને મનઃપર્યવ પન્તના જ્ઞાન પથમથી જ થાય છે એજ કારણે આ પદ દ્વય ( એ પર્ધા ) દ્વારા સર્વસાધારણ ક્ષચેાપશમનું જ કથન કરવામાં આવ્યું છે, એમ સમજવું. ॥ સૂ. ૪૧ ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy