________________
४९०
स्थानाङ्गसूत्रे छाया-योगेभ्यः प्रकृतिप्रदेश स्थित्यनुभागं कषायतः करोति ॥ प्रेमद्वेषल क्षणाभ्यां कर्मभ्यामुदयप्राप्ताभ्यां जीवानामशुभकर्मबन्धोभवतीत्याह-जीवाणं' इत्यादि। ____ अथवा पूर्वमूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते-'दुविहे बधे' इत्यादि । बन्धः सामान्येन द्विविधो भवति-प्रेमतः द्वेषतश्चेति । सचानिवृत्ति सूक्ष्मसंपरायपर्यन्तगुणस्थानवतामपेक्षया विज्ञेयः । यस्तु-उपशान्तमोहक्षीणमोह-सयोगि-केवलिनां भवति स योग प्रत्यय एवातः स बन्धत्वेन न विवक्षितः । बन्धोऽपि सः शेषकर्मबन्धविलक्षणत्वाद् अबन्धसदृश एवेति, यस्य हि कर्मगोऽसौ बन्धः, तदल्पस्थितिकादिविशेषणमस्ति, है वह प्रेमबंध है तथा वेषमोहनीय का जो बन्ध है वह द्वेषबन्ध है । कहा भी है-"जोगा पडिपएसं" इत्यादि ।
यह जीव उदयप्राप्त प्रेमद्वेषरूप कर्मों के द्वारा अशुभकर्मों का बंध करता है। इसीलिये-" जीवाणं दोहिं ठाणेहिं" इत्यादि मेंसूत्र ऐसा कहा गया है कि जीय दो स्थानों से पाप कर्मका बंध किया करता हैएक राग से और दूसरे द्वेष से।
अथवा-यहां बन्धशब्द से यह प्रकट किया गया है कि बंध दो प्रकार का होता है-एक प्रेम से और दूसरे द्वेष से यह सामान्य बंध अनिवृत्तिकरण से लेकर सूक्ष्मसांपराय गुणस्थानयाले जीवों की अपेक्षा से जानना चाहिये तथा-जो उपशान्तमोह, क्षीणमोह और सयोगि केवलियों के होता है वह योग प्रत्यय ही होता है इसलिये वह बंधरूप से विवक्षित हुआ है यद्यपि योगप्रत्यय बंध भी बन्धरूप ही है, परन्तु બંધ કહે છે અને ષમહનીયને જે બંધ છે તેને શ્રેષબંધ કહે છે. કહ્યું ५५ छ-" जोगो पयडिपएसं " त्याहि. ७१ या प्रेमद्वेष३५ ४ी द्वा२१ अशुल भनि। म ४२ छे. तेथी थुछ है " जीवाणं दोहिं ठाणेहिं" ઈત્યાદિ.-જીવ બે સ્થાનકે દ્વારા પાપકર્મને બંધ કર્યા કરે છે–એક રાગથી અને બીજુ દ્વેષથી.
અથવા અહીં બંધ શબ્દથી એ પ્રકટ કરવામાં આવ્યું છે કે બંધ બે પ્રકારને હોય છે-(૧) પ્રેમને નિમિત્ત. (૨) શ્રેષને નિમિત્તે આ સામાન્ય બંધ અનિવૃત્તિકરણથી લઈને સૂમસાંપરાય પર્યન્તના ગુણસ્થાનવાળા જીની અપેક્ષાએ સમજ જોઈએ. તથા ઉપશાન્તમેહ, ક્ષીણમેહ અને સાગિ કેવલિઓમાં તે તે ચોગપ્રત્યય જ હોય છે, તેથી તેને અહીં બંધરૂપે ગણાવવામાં આવેલ નથી. જે કે ગપ્રત્યયબંધ પણ બધિરૂપ જ છે, પરંતુ તે શેષકર્મોના બંધથી વિલ
શ્રી સ્થાનાંગ સૂત્ર : ૦૧