SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे नारकोत्पत्तिभूमयः, तेषां च जीवत्वं पृथिवीकायिकाद्यपेक्षया, अजीवत्वं च प्रसिद्धमेव २० । इत्येव चतुर्विंशति दण्डकोऽभिधातव्यः यावत्-वैमानिकावासा इति वा ४३ । कल्पाः - सौधर्मादि देवलोकाः, कल्पविमानावासाः - तदेकदेशा एव ४४ । वर्षाणि - भरतादि क्षेत्राणि, वषधरपर्वताः - हिमवदादयः ४५ । कूटानि - हिमवत्कूटादोनि, कूटागाराणि तेष्वेव देवभवनानि ४६ । विजया :- चक्रवर्त्तिविजेतव्यानि कच्छादीनि क्षेत्रखण्डानि, राजधान्यः - तेषामेव क्षेमादिकाः पूर्यः, 'जीवा इति च अजीवा इति च प्रोच्यते ' इति सर्वत्र सम्बन्धमिति ४७ । ૪૮૬ येऽपि पुद्गलधर्मास्तेऽपि तथैवेत्याह- " छाया इ चा ' इत्यादि, सूत्रपञ्चकं कण्ठ्यम् । नवरम् - छायाः- वृक्षादीनाम् आतपाः सूर्यस्य १ । ' दोसिणा ' " नैरावास भी जीव और अजीवरूप हैं ये नैरविकावास नैरयिक जीवों की उत्पत्ति के स्थानरूप होते हैं- इनमें जीवत्व पृथिवीकायिक आदिरूप होने के कारण से कहा गया है और अजीवता स्वभावतः इनमें है ही इस तरह से २४ दण्डक कहना चाहिये यावत् वैमानिक और वैमानिकावास सौधर्मादिकरूप कल्प, और कल्पविमानावास, भरतादिक्षेत्र, हिमवदादि वर्षधरपर्वत, हिमवत्कूट आदिकूट, उन्हीं में रहे हुए देवभवनादिरूप कूटागार, चक्रवर्तिविजेतव्य कच्छादिकक्षेत्रखuseपविजय, तथा इनकी क्षेमादिक पुरीरूप राजधानियां ये सब भी जीव और अजीवरूप कहे गये हैं अब सूत्रकार जो पुद्गलधर्म हैं वे भी जीव और अजीवरूप हैं ऐसा प्रतिपादन करने के निमित्त " छायाइ वा " इत्यादि सूत्र कहते हैं અજીવત્વ સમજવું જોઈએ. તે નરકવાસે નારક જીવાના ઉત્પત્તિ સ્થાનરૂપ હાય છે, તે નરકાવાસામાં જીવત્વ પ્રકટ કરવાનું કારણ એ છે કે તેઓ પૃથ્વીકાયિક આદિરૂપ હોય છે અને તેમનામાં અજીવત્વ તેા સ્વભાવતઃ રહેલું જ "वैमानि मने वैभ निवास, छे, याप्रमाणे २४ ६ उडेवा लेहये," સૌધમ' આદિ દેવલેકરૂપ કલ્પ, કવિમાનાવાસે, ભરતાદિ ક્ષેત્રે, હિંમવતાદિ વર્ષોંધર પતા, હિમવકૂટ આદિ ફૂટ, તેમાં રહેલા દેવભવને રૂપ કૂટાગારા, ચક્રવર્તિ વિજેતન્ય કચ્છાદિક ક્ષેત્રખડરૂપ વિજય તથા તેમની ક્ષેમા આદિ રાજધાનીએ, એ સૌને પણ જીવ અને અછવરૂપ કહ્યાં છે. હવે સૂત્રકાર પુદ્ગલ ધર્મને પણ જીવ અને અજીવરૂપ પ્રતિપાદિત કરવા छायाइ चा ” ઈત્યાદિ સૂત્રનું કથન કરે છે— निमित्ते " શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy